पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°१. ५१. ] ५०२ त्रयोदशं काण्डभ । २६५ देवो देवान् मंचीयस्युतभ्रस्यर्णवे। समानमृन्निर्भिन्धते तं विदुः कवयः परें ॥ ४० ॥१५) देवः । देवान् । मर्चयसि । अन्तः । स्मरसि । अर्णवे । समानम् । अग्निम् । इन्धते । तम् । विदुः । कवयैः । परे ॥ ४० ॥ ( ) अवः परेण पर एनाबेरेण पुदा वसं बिभ्रती गौरुदंस्यात्। सा कुद्रीची कं स्विदर्थं परात् । स्वित् सूक्ते नहि यूथे अस्मिन् ॥४१॥ अवः । परेण । परः । एना । अर्धरेण । पदा । याम् । बिभ्रती । गौः । उत् । अस्थात् सा । कयी । कम्। स्त् ि। अर्धम् । पी। अगात् । । स्वित् । सूते । दि । यूथ् । अस्मिन् ॥ ४१ ॥ एकपदी द्विपदी सा चतुष्पथार्पी नवपदी बभूवुषीं सहस्राक्ष भुवनस्य पद्भिस्तस्यः समुद्रा अधि वि रन्ति ॥ ४२ ॥ एकंऽपदी । हिऽदी । सा । चतुःपदी । अg ऽपंदी । नवsqदी। बभूवुपी । सहस्रऽअक्षरा । भुवनस्य । पतिः । तस्याः । समुद्राः । अधेि । वि । क्षरन्ति ॥ ४२ ॥ आरोहन् द्यमुमृतुः प्रावं मे वचः। उत् त्वं यज्ञ ब्रह्मपूता वहन्त्यध्वगतो हर्यस्त्वा वहन्ति ॥ ४३ ॥ आऽरोहने । धम् । अमूर्तः। प्र । अव । मे । वर्चः। उत् । स्त् । यक्षः । प्रऽिपूताः । वहन्ति । अत्रऽगमः । हर्यः । त्वा । वह्नत ॥ ४३ ! वंद तत् ते अमार्थं यत् ते आक्रमणं दिवि । यत् ते सधस्थं परमे व्योमन् ॥ ४४ ॥ वेदं । तत् । ते । अमर्ये । यत् । ते । आक्रमणम् । दिवि । यत् । ते । सधऽरस्थंम् । परमे । विsओंसन ॥ ४४ ।। सूर्यो यां सूर्यः प्रथिवीं सर्वं आपोम्नि पश्यति । सूर्यो भूतस्येकं चक्षुरा फैरोह दिवं मृही ॥ ४५ ॥ सूर्यः । द्याम् । सूर्यः । पृथिवीम् । सूर्यः । आर्षः । अतैि । पश्यति । मूर्चः । भूतस्य । एकंम् । चक्षुः । आ । रुरोह । दिर्घम् । मुहीम् ॥ ४५ ॥ सः १ J आरोहम . ३४ P.J C¢ अयं . We wit; P