पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ अयवसहयX उर्वीरासन् परिधयो वेरॅिमिं रकल्पात । तत्रैतावनी आर्धत हिमं शंसं च रोहितः ॥ ४६ ॥ उर्वाः । आसन् । परिऽधयः । वेदिः । भूभिः । अकक्ष्यत । तत्र । एतौ । अग्नी इति । अत । अधत । हिमम् । पुंसम् । च । रोहितः ॥ ४६ / हिमं मंसं यूषान् कृत्वा पर्वतान चाधाय वर्षाज्यवनी ईजाते रोहितस्य स्वर्विदः ॥ ४७ ॥ हिमम् । पुंसम् । च । आऽधायं । यूषान् । कृत्वा । पर्वतान् । वृषेऽभूज्यौ । अननी इति । ईशते इति । रोहितस्य । स्वःऽविदैः ॥ ४७ ॥ स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते तस्माद् पुंसस्तस्माद्धिमस्तस्माद् यज्ञजियत ॥ ४४ ॥ स्वःऽविदैः । रोहितस्य । प्रर्हण ) अग्निः । सम् । इष्यते । तस्मात् । पुंसः । तस्सत् । हिमः । तस्मात् । यक्षः । अजायत ॥ ४८ ॥ त्रीणामी ववृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ ब्रलेद्धावनी ईजाते रोहितस्य स्वर्विदैः ॥ ४९ ॥ ब्रह्मणा । अशी इति। ववृधानौ । ऽऽवृद्धौ । ग्रहsआकृतौ । अर्जऽइडौ । अमी इतेि । जाते इति । रोर्हितम्य । स्वःsविदः ॥ ४९ ॥ सन्थे अन्यः समाहितोप्स्ववैन्यः समिध्यते । ब्रलेखावती ईजाते रोहितस्य स्वर्विदः ॥ ५० ॥(५) सत्ये । अन्यः । सम्ऽआदैितः । अप्सु । अन्यः । सम् । इष्यते ।७ ॥ ५० ॥(५) ( यं वातैः परि शुम्भति यं वेन्द्रो ब्रह्मणस्पतिः। ब्रलँड़ाव्दी ईजाते रोहितस्य स्वर्विदः ॥ ५१ ॥ ग्रम् । वातैः । परिऽशुम्भति । यम् । वा । इन्द्रः । प्रह्णः । पतिः । ब्रहछ । अग्नी इति । ईजाते इतेि । रोर्हितस्य । स्वःऽविदैः ॥ ५१ ॥ वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् । १ ४ थेनजोय क्र. २ P c* महऽधी ।. We with >J. ३ B BC द्ध ३ for १. ४P ग्रहणै. C ब्रहऽधं । ( । = -