पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° १. ०१.] ५०२ त्रयोदशं काण्डम् । २६७ अंसं तनिं कृत्वा चकार विश्वमा सन्वद् वर्षेणाज्यैन् रोहितः ॥ ५२ ॥ वेर्दिम् । भूमिंम् । कल्पयिस्था । दिवंम् । कृत्वा । दक्षिणाम् । पुंसम् । तत् । अग्निम् । कृत्वा । चकार । विधेम् । आत्मन्ऽवत् । वर्षेणं । आज्येन रोहितः ॥ ५२ ॥ वर्षमाज्यै मंसो अग्निर्वेदिभूर्मिरकल्पत । तत्रैतान् पर्वतानग्निर्नाभिरू अंकल्पयत् ॥ ५३ ॥ वर्धम् । आज्यम् । पुंसः । अग्निः । वेदिः । भूमिः । अकल्पत । तमी । एतान् । पर्वतान । अग्निः । गी:ऽभिः । ऊध्र्वान् । अकल्पयत् ॥ ५३ ॥ गीर्भिरूर्वोन कल्पयित्वा रोहितो भूभिमब्रवीत् । त्वयीदं सर्वं जायतां यद् भूतं यचे भाव्यम् ि॥ ५४ ॥ ग:ऽभिः । ऊध्र्वान् । कल्पयित्र । रोहितः । भूमिंम् । अग्रवीत् । त्वयिं । इदम् । सर्वम् । जायताम् । यत् । भूतम् । यस् । त्रे । भाव्यम् ॥ ५४ ॥ स यज्ञः प्रथमो भूतो भव्य अजायत । तस्मांड जैज्ञ इदं सर्वं यत् किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥ ५५॥ सः । यशः । प्रथमः । भूतः भव्यंः । । । अजायत तस्मात् । हू । जज्ञे । इदम् । सर्वम् । यत् । किम् । च । इदम् । विऽरोचते । रोर्वितेन । अर्षिणा । आऽभूतम् ॥ ५५ ॥ यश्च गां पदा स्फुरति प्रत्यङ् सूर्यं च मेहति । तस्य वृशामि ते मूलं न च्छायां केवोपरम् ॥ ५६ ॥ यः । च । गाम् । पदा। स्फुरतेि । प्रस्य । सूर्यम् । च । मेहति । तयं । वृमिं । ते । मूलंम् । न । छायाम् । करयः । अपरम् ॥ ५६ ॥ यो मभिच्छायमत्येषिं ’ मां चामिं चतरा । तयं वृश्चामि ते मूलं म च्छायां करवोपरम् ॥ ५७ ॥ यः । मा । अभिsछायम् । आतेऽपर्षि । भाम् । च । अग्निम् । च । अन्तरा । १ P कर ।. २ D यश्च भाव्यम् ३ A B D 8 c< यल ४ P ऋषीणा ।. ५ K ( ।