पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ अथर्वसंहितायां तयं । वृश्चमि । ते । । न । छा शम्। करखे । अपरम् ॥ ५७ ॥ यो अथ देव सूर्यं त्वां च मां चान्तरायंति । द्वैवश्यं तस्मिञ्जर्मलं दुरितानि च मृज्महे ॥ ५८ ॥ यः । अद्य । दैव । सूये । त्यम् । च । माम् । च । अन्तरा । अथेति । दुःऽस्वयंम् । तस्मिन् । शर्मलम् । दःऽइतानेि । य । मज्महे ॥ ५८ ॥ मा न गम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्त धुनों अरातयः ॥ ५९ ॥ मा । प्र । गामें । पथः । वयम् । सा । यशत् । इन्द्र । सोमिनः । सा । अन्तः । स्युः । नः । अरातयः ॥ ५९ ॥ यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वातंत । महंतमहं ॥ ६० ॥१६ ) यः । यशस्थ ! प्रऽसाधनः । तर्तुः । देवेषु । आऽततः ) । आऽहृतम् । अशीमहि ॥ ६९ ॥ (६) प्रथमेनुयाके प्रथमं सूक्तम् ॥ इति प्रथमोनुवाकः । यदस्य केतवः” इति सवितृदेवताकम् । थाझिका बध्यभाणप्रकारेण विनियुञ्जन्ति । • उदस्य केतवः” इत्यनुवाकस्य सलिलगणे पाठः । अतस्तस्य गणप्रयुक्तो विनियोग द्रष्टयः { १. ५] ! तथा उपनयने आयुरभिधूलीम् अनेनानुवाकेन माणवकलिकालम् आदित्यम् उपतिष्ठेत । सूत्रितं हि । “ उदस्य केनवः | १ ३. २ ] मूर्धाहम [१६. ३] विषासाहिभ् [ १७१ ] इत्युद्यन्तम् उतष्ठतें मध्यंदिनेऽस्तं यन्तम् ” इति । क° ७. ९ ते। तथा । चातुर्मास् साकमेधपर्वणि पिषेशी जातायाम् अदित्योपस्थाने इदं विनियुक्तम् । तद् उक्तं वैताने । “ प्रक्षोभ्यूरुग्रम्पेटे दस्थ केतव इत्यादित्यमुपतिष्ठन्ते ’ इति । वै २.५ । उदस्य केतवो दिवि शुका भ्राजन्त ईरते । आदित्ययं नृचक्षसो महित्रतस्य मीनृषीः ॥ १ ॥ उम् / अ४ । केतवः । दिवि । शुकाः । भ्राजन्तः । ईरते । आदित्ययं । नृऽचर्भसः । महिऽव्रतम्य । मीवुः ॥ १ ॥ २ P CP करः ।. My : with #J." : B दुःष्वप्यं. ३ B C D E R. Sc भृमहे. PX J C" सुश्महे ।. ', {with De. ४ Pगाम ।. ५ A B JE R De ॐ ४ मीडुर्गः .