पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ ९२, सू०२.] ५०३ त्रयोदशं काण्डम् । २६९ द् िअशन स्वरयंत्रमर्चषा । पक्षमाशं पतयन्तमर्णवे स्तवम् सूर्य भुवनस्य गोपां यो रश्मिभिर्दिशं आभाति सर्वाः ॥ २ । दिशाम् । प्रऽशनम् । स्वरर्यन्तम् । अर्थिप । सुऽपक्षम् । आशुम् । एतयैन्तम् । अणीबे स्तवम । सूर्यम् । भुवनस्य । गोपाम् । यः। रश्मेिऽfभः । दिशैः । आऽभाति । सर्वाः ॥ २ ॥ यत् मा प्रत्यङ् स्वधया यासि शीशे नानरूपे अहनी कविं माययां । तददिन्यं महि तत् ते महि श्रवो यदेको विधं परि भूम जायंसे ॥ ३ ॥ यद। प्राङ्। प्रत्यक् । स्वधय । यासि । शीभम् । नामरूपे इति नानरूपे । अहनी इति । कलीि । माथया । तत् । आदित्य । महि । तन् । ते । महैि । श्रवः । यत् । एकः । विश्वैम् । परि। भूमे । जायंसे ॥ ३ ॥ विपश्चितं तरणिं भ्राजमानं वहन्ति यं द्वरितः सप्त बखः । नृताद् यमत्रिर्दिवमुन्निनाय तं चां पश्यन्ति परियान्तमाजिम् ॥ ४ ॥ विपुःऽचितंम् । तरणिम् । भ्राजमानम् । वईन्ति । यम् । हरितैः । सप्त । यीः । नृतात् । यम् । अत्रिः । द्विर्षम् । उऽनिलयं । तम् } त्वा । पश्यन्ति । परिऽयार्तम् । आजिम् ॥ ४ मा वो दभन् परियान्तमुजिं स्वस्ति दुर्गा” अतिं याहि शीभम् दिवं च सूर्य पृथिवीं चं दैवीमहोरात्रे द्वािमिमनो यदेखीि ॥ ५ ॥ मा । चा। दभन् । परिऽयान्तम् । आजिम् । स्वस्ति । धुःऽगान् । अतिं । यहि। शीभम् । दिवम् । च । सवें । पृथिवीम् । च । देवीम् । अहोरात्रे इतैि । विऽमिंसनः। यत् । एषेि ॥५॥ स्वस्ति तें सूर्य चरसे यय येनोभावंन्तीं परिसेि सद्यः । यं ते वहन्ति हरितो वहिष्ठाः शतमष्ठा यदि वा सन्न बल्लीः ॥ ६ ॥ स्वस्ति । ते । सय च यश की रथ्य । रैनं । उभौ । अन्नं । परि अलि । सः । । यम् ! तं ? अहं ति । हर्नः । वहिष्ठाः । शतम् । अश्यः । यदि ! वा । सप्त ! वीः ॥ नै ! ६ K K s v प्रश्नाने. D« प्रश्नानां change to प्रशा”. Y प्रशनम् ।। ५ P अस्मि”. १ P श्रम ।• ¥ A B B C D E K K R S V D-PP / C स्तुना. Hat A B £R$ * leमr. C6 शु. = B E) '०भाव, ६ A1 I our authorities have बधिाः .