पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० अथर्वसंहितायां सुखं रथंमंशुमन्तं स्योनं २ वह्निमधिं तिष्ठ वाजिनम् ये यं ते वहन्ति हरितो बर्हिष्ठाः शतमष्ठा यदि वा सुप्त बीः ॥ ७ ॥ सुखम् । सूर्यं । रथम् । अंशुमन्तम्। स्योनम् । सुऽवह्निम् । अधि। तिष्ठ। वाजिनम् । यम् । ते । वहन्ति । हरितैः । वैर्दिष्टाः । शुतम् । अश्वः । यदि । वृ । स्म । बृहः ॥ ७ ॥ सन सूर्यो हरितो यातवे रथे हिर्ण्यवचसो बृहतीरयुक्त । अमोचि शुक्र रजसः पुरस्ताद् विधूर्य देवस्तमो दिवमाीहरु ॥ ४ ॥ सप्त । सूर्यः । हरितः। यातं । थे । हिरण्यवर्चसः । बृहतीः। अग्रतः । अमोचि । शुक्रः । रजसः। परस्तत् । यिऽधुर्य। यः ! तर्भः । दिवम् । अ। अरुहृत् ॥ ८ ॥ उत् केतुनां बृह्त्ता दैव आगुन्नषद् तमोभि ज्योतिरभृत् । दिव्यः सुपर्णः स वीरो व्यक्तियददितेः पुत्र भुवनानि विश्वt ॥ ९ ॥ उत् । केतुन। बृहता । देवः । अ४ ६ लr । अ५ । अनेछ । तर्मः । अभि । ज्योतैिः । अश्रेत् दिव्यः। सुऽऽर्णः । सः । खरः । विखे । अर्थ ; } i ५>ः { भुर्धनः । विश्व ॥ ९ ॥ उद्यन् रश्मीना तनुषे विश्व रूrgy दुय उभा समुद्रौ अनुना वि भांसि सवयोकाइन एंफ़ेदपासः ॥१०( || ) उऽयन् । रश्मीन् । आ । तनुषे । विश्व । रूपाणिं । । । उभा । समुद्रौ । ऊर्तुना। वि। भूसि । सर्वान् । लोकान् । परिऽर्थाः ; 5: ( ) पूर्वापरं चरतो म्ययैतौ शिशू कीडन्तौ परेिं यातोपेंटर विश्वान्यो भुवना विचटें हैरण्यैरन्यं हरित वहति # ११ }} । पूर्वअषम् । धरतः । माययौ । एतौ । शिशू इति । । प*ि क्षथ् । विश्र्वा । अभ्यः । भुवना । चिऽचष्टे । हैरण्यैः । अन्य । rत्र तैः ॥ : दिवि वालिरधारयेत् सु मासांयु कर्तवे १ A B C D E K k R S v D: c* सूर्यः P ॐ सूर्य , C सूर्यम्। The :.} ale By to सूर्य apes: desirabl २ ३ सुवर्णमञ्चि. १. A or antlior :< Ma बर्दिष्टाः . : P 3¥पैः ।. ५ P अक् ।. ६ B B ४ उद्यमन. : A B यातो अर्णवम्. : A B E oरण्यं. ९ B °ञ्जरयत्°. १९ so we with a}} on attacritics, See Rw 'Err ३. ९१ ॥ .