पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° २. सू°२] ५०३ अथोदशं काण्डम् । २७१ स एष सुधृतस्तपून् विश्व भूता चाकशत् ॥ १२ ॥ दुिवि । त्वा । अर्चिः । अथास्यत् । ” । मासय । कर्तवे । सः । एशि । मुऽधृतः । तपंन । विश्वf । भत । अवनीश R १२ ॥ उभावन्तौ समवेंसि चूस ; संमातरविव । नन्वेतदितः पुरा ब्रह्म या अमी बिंदुः ॥ १३ ॥ उभौ । अन्तौ । सम् । असि १ यःसः ? संमातरौckथ । ननु । एतत् । इतः । पुरा । प्राप्त । देवाः । अमी इति । विडैः ॥ १३ ॥ यत् समुद्रमथै श्रितं तत् सिषासति सर्वैः । अध्वस्य विततो मुहान पूर्वश्चापरश्च यः ॥ १४ ॥ यत् । समुद्रम् । अत्रं । श्रितम् । तत् । सिषासति । सूर्यः । अत्र । अस्य । विऽतंतः । मुद्दान् । पूर्वः । च । अरः । च । यः ॥ १४ ॥ तं समग्नोति जूतिभिस्ततो नापं चिकित्सति । तेनामृतस्य भुजं देवानां नावं रुन्धते ॥ १५ ॥ तम् । सम् । आमोति । तिऽर्भिः । ततः । न । अथे । चिकित्सप्त । तेन । अमृतस्य। भक्षम् । दैवर्नाम ? न । अवं । रुन्धने ॥ १५ ॥ उदु त्यं ज्ञातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ १६ ॥ उत् । ॐ इति । त्यम् । जातऽर्वेदसम् । चम् । यद्वन्ति । केतवंः । शे । विश्वाय । सूर्यम् ॥ १६ ॥ अप त्ये तायवो यथा नक्षत्रा यन्य्क्कुभिः। सूराय विश्वचक्षसे ॥ १७ ॥ अर्प । ये । तायवः । यथा । नक्षत्रा । यन्ति १ अक्तुभिः । सूर्य । विश्वऽचक्षसे ॥ १७ ॥ अदृअन्नस्य केतवो वि श्मयो जनाँ अनु । १ P $ ] C९ सूर्या ।. २ A १ for ३. ३ P विदुः ।। ४ ८ R जनैं. • • ।