पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

•२. ०२. ५०३ त्रयोदशं काण्डम् । अयुत सुम्न शुन्ध्युवः सूरो रथस्य नद्यः । ताभिर्याति स्वयैक्तिभिः ॥ २४ ॥ अनृत । सप्त । शुन्ध्युवः ! स्टूरः । रथस्य । नस्यः । ताभिः । यति । स्वयैक्किभिः ॥ २४ ॥ रोहितो दिवमाहृत् तपसा तपस्वी स योनिमैति स ईं जायते पुनः स देवानामधिपतिर्बभूव ॥ २५ ॥ रोहितः । दिवंम् । आ । अरुहत् । तपसा । तपस्ती । सः । योनिंम् । आ । एति । सः । ॐ इतेि । जायते । पुनः । सः । देवानम्। अधेिऽपतिः । बभूव ॥ २५ ॥ । यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतंस्पाणिरुत विश्वतंस्पृष्टः । सं बाहुभ्यां भरंति सं पतंगेंद्यावापृथ्वीि जुनयन् देव एकैः ॥ २६ ॥ यः । विश्वऽचर्षणिः । उत । विश्वतैःऽमुत्रः । यः । विश्वतःपाणिः । उत । विश्वतैःऽपृथः । सम् । वङऽभ्यम् । भरति । सम् । पतंगैः यद्यथिवी हैि। जनयन्। देवः । एकः ॥ २६ ॥ एकंय्द् हि भूयो वि चक्रमे विषुत् त्रिपदमभ्येति पश्चात् । द्विपड़ षष्ठं भूयो वि चक्रमे त एकपदस्तुन्वै समासते ॥ २७ ॥ एकंऽपात् । द्विऽदः । भूयः । वि । चकमे । द्विऽपत् । त्रिऽपदम् । अभि । एति । पक्षम् । विपत् । ॐ। यऽर्पदः। शूर्यः। वि। चकमे । ते । एकंऽपदः। रुन्धुम् । सम् । आसते ॥ २७ ॥ अन्नन्द्रो स्पन हरितो यदास्पादं वे रूपे ’णुते रोचमानः । केतुमानुद्यसहमानो रजांसि विश्व आदित्य प्रवतो वि भसि ॥ २४ ॥ अतैन्द्रः । यास्यन् । हरितः। यत् । आऽधस्थात् । हे इतेिं । रूोगे इतेि । कृणुते । रोचमानः । केतुमान्। उऽयम् । सईमानः। रजसि । विश्वः । आदुि । प्रऽवतंः। यि । भूसि ॥ २८॥ बण्मुह असि सूफ़ी बड़दित्य महाँ असि । म्हांस्ते हुतो महिमा चमदित्य महाँ असि ॥ २९ ॥ बट् । मुद्दान् । असि । सूर्य । बट् । आदित्य । महान् । अलि । सइन् । ते । महतः । महिमा । त्वम् । आदित्य । महन् । अलि ॥ २९ ॥ १ E पृथिवी . २ A B b c D ३ for १. ३ IR . °qहे४ IF R. बण्मुहैं. ५ ८ मुहैं. २७३ ३५