पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ रोचसे दिवि रोचसे अन्तरिक्षे “तेङ्ग पृथिव्यां रोचसे रोचेसे अस्वी पैतः। उभा रुच्य समुद्रौ व्यापिंथ देवो दैवासि महृिषः स्वर्जित् ॥ ३० ॥ रोचंसे । दुिधि । रोचसे । अन्तरिक्षे । पतंज । पृथिव्याम् । रोचसे । रोचंसे । अपूछ । अन्तः । उभा । समुद्रौ । रुच्य। वि। आपिथ। देवः। देव । असि। महिषः। स्खःऽजित् ॥३०॥ (७) अर्वा पुरस्तात् प्रयतो व्यूध्व आशुर्विपश्चित् पतयेन पत्तुङ्गः। विष्णुर्विचित्तुः शवंसाधितिष्ठन् प्र केतुनां सहते विश्वमेजत् ॥ ३१ ॥ अर्वाङ्। प्रस्तात् । प्रऽयुतः । विऽअध्वे । आधुः । विप:चित् । प्रतयंन् | पतङ्गः । विष्णुः । विऽर्चितः । शवसा । अधिऽतिर्छन । प्र। केतुना । सहते । विश्र्धम् । एजेत् ॥ ३१ ॥ चित्रश्चिकिचान् महिषः संपूर्ण अरोचयन् रोदसी अन्तरिक्षम् अहोरात्रे परि सूर्य वसने प्रस्थं विश्व तिरतो वीर्याणि ॥ ३२ ॥ त्रिश्रः । चिकित्वान् । महिषः । सुपर्णः । आऽरोचयन् । रोदसी इतेि । अन्तरिक्षम् । अहोरात्रे इति। परि। सूर्यम् । वसने इति । प्र । अस्य । विश्व । तिरतः। यीय_णि ॥ ३२॥ तिग्मो विभ्राजन तन्वै शिशनरैर्मासैः प्रवो रराणः । ज्योतिष्मान् ी मंहिषो वयोधा विश्वा अस्थात् प्रदिशः कल्पं मानः ॥ ३३ ॥ तिग्मः । विscभ्राजन् । तन्वम् । शिशनः । अरम्ऽशमासः । ऽऽवतैः । रराणः । ज्योतिष्मान् । पक्षी । महिषः । वयः5धाः । विश्वः । आ । अस्थात् । ऽऽदिशैः । कल्पै मानः ॥ ३३ ॥ चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्यं उद्यन् । द्वािकरोति चुन्नैस्तमांसि विश्वतारीद् दुरितनि शुकः ॥ ३४ ॥ चित्रम् । वेधनम् । केतुः । अनकम् । ज्योतिष्मान् । प्रऽदिर्शः । ऽर्थः । ऽऽयन् । दिया ऽकरः । अति । थुनैः । तमसि । विवां । अतारीत् । दु5तानेि । शुकः ॥ ३४ ॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । १ R दुिचि रोचसे. २ A Bc E E ३ for १. ३ D E C३ व्यापिथ. & B B C D E = C७ ३ for १. We with x K RE + De. ५ % नोअरंगू. ६ B C अस्थत्.