पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२, सू० २. ]५०३ त्रयोदशं काण्डम् । २५ ५ आपाद् द्यावापृथिवी अन्तरिक्षे सूर्ये आत्मा जगतस्तस्थुषश्च ॥ ३५ ॥ चित्रम् । ब्रेचनम् । जंव । अगात् । अनीकम् । चक्षुः। मित्रस्य । वरूणस्य । अग्नेः । आ । अप्रत्। द्यावापृथिवी इतेि। अन्तरिक्षम् । सूर्यः । आत्मt( जगतः। तस्थुः। च ।। ३५ ॥ उच्च पन्तमरूणं सुपर्णा मध्ये दिवस्तरणिं भ्राजमानम् । पश्याम व सवितारं यमाहुरर्जतुं ज्योतिर्यदर्विन्दत्रिः ॥ ३६ ॥ उश्वा । पतन्तम् । अरुणम् । सुऽपूर्णम् । मध्ये । दिवः । तरर्णिम् । भ्राजमानम् । पश्याम । त्वा । सवितारम् । यम् । आहुः । अभम् । ज्योति । यत् । अर्बिन्द । अविः ॥ ३६ ॥ विसृष्ठे धावंसानं सुपर्णमदित्याः नाथकम् उपं यामि भीतः पत्रं स नः सूर्यं म तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥ ३७ ॥ द्विः। पृष्ठे । धावमानम् । सृऽgनम् । ऽदित्याः । पुत्रम् । नाथमुझमः। उभे । यामि । भी लः। सः । नः। सूर्य । प्र । तिर । दीर्घम्। आधुः । म । रिंघम । सुSमतौ । ते । स्याम ॥ ३७ ॥ सहस्राढ्यं विर्तावस्य पक्षौ हीदं सस्यं पततः स्वर्गम् स देवानासनुरंस्युपदर्थ संपश्येन् याति भुवनानि विश्व ॥ ३४ ॥ सहस्र अद्भयम्। वियतौ । अस्य । पक्ष । हरेः । हंसस्यं । धर्ततः । भुवःऽगम् । सः। वन्। सबन् । सरसि । उऽर्थे । समयभूपंन । याते । भुवनानि विश्वा ॥ ३८ / रोहितः कालो ऽभवद् रोहितोरै प्रजापतिः रोहितो यज्ञानां मुखं रोहित स्वरैराभरतें ॥ ३९ ॥ रोहृितः । कालः। अभवत् । रोहितः । अत्रे । प्रजाऽर्थतः। रोहितः । यज्ञानम् । मुखैम । रोर्हितः । स्य । आ । अभरत् ॥ ३९ ॥ रोहितो लोको अभवद् रोहितोत्यतपद् दिवम् रोहितो रश्मिभिर्भूमेिं समुद्रमनु सं चरत् ॥ ४० ॥ (१०) रोर्छितः । लोकः अभवत् । रोहितः । अतिं । अतयत् । दिवम् । रोर्हितः । रश्मिऽभैिः। भूमेिषु । समुद्रम् । अत्रं । सम् । सुरत् ॥ ४० ॥(१०) १ P उत् । १ P प्राष्ट्रियाः . ३ A D E K K S रोर्हितु for" रोदितः , ४ A B C D E S Cs a f¢ & १. We with B K K v De. ५ R भरन् . ६ P अभवस् ।.