पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ सर्वा दिशः समुचरद् रोहितोtखूपतिर्दिवः। दिवै समुद्रमाद् भूमिं सर्वं भूतं वि रैक्षति ! ४१ ॥ सर्घः । दिर्शtः । सम् । अचरत् । रोर्हितः । अधेिऽपतिः । विधः । दिवंम् । समुद्रम् । आत् । भूमिम् । सर्वम् । भूतम् । धि । क्षति ॥ ४१ ॥ आरोहन्छंको बृहतीरन्नन्द्रो वे रूपे कृणुते रोचमानः चित्रश्चिकित्वान् मंहिषो वर्तमाशु यावंतो लोकानभि यद् वि भाति ॥ ४२ ॥ आऽरोहने । शुकः । बृहतीः । अतन्द्रः । जे इति । कूपे इति । कृणुते । रोचमानः । चित्रः । चिकित्वान् । महिषः । वातंऽव्याः । यार्चतः । लोकान । अभि । यत् । विsभाति ॥ ४२ ॥ अभ्यवैन्यदेति पर्युः न्यदस्थतेहोरात्राभ्यां महिषः कल्पमानः । सूर्ये वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥ ४३ ॥ अभि । अन्यत् । एतिं । परि । अन्यत् । अस्यते । अहोरात्राभ्द्याम् 1 महिषः । कर्पमानः । र्यम् । ययम् । रजसि । क्षियन्तम् । गातुऽविद्धेम । इवामहे । नाधमानाः ॥ ४३ ॥ पृथिवीमो महिषो नाधमानस्य गुज़रद्धचक्षुः परि विी बभूव । विी संपश्यैनन्सुविदत्रो यजैत्र इदं शृणोतु यहं ब्रवीमि ॥ ४४ ॥ पृथिवीऽप्रः । मुषिः । नार्धमानस्य । मातुः । अदुग्धचक्षुः । परि । विश्वम् । वैभूव । विधेम् । सम्पयंन् । सुऽविदधेः। यजत्रः । इदम् । शृणोतु । यत् । अङ्कम्। ब्रवीमि ॥ ४३ ॥ पर्यस्य महिमा टॅथ्विीं समुद्री ज्योतिषा विभ्राजन् परि यामन्तरैिक्षम् । सर्वं संपश्यन्सुविदत्रो यजत्र इदं शृणोतु यहं ब्रवीमि ॥ ४५ ॥ १ A B C E K . De आरोहोङको + "ईच्छु. c< °ईन्छं'. We with D x sv. Yरो हैम् ।। १६ K K अभ्या , A B C D E F G De Cs अझ३. We with v. १५ & ०वेतेि. K v देत. £ एतिं ।. We with Abc D E RED; Cy PCP, ४ A ते अहो०, ५ So we with A B = (g D E R S C« Py C. Also Rw. K K v D७ P बभूव. We have 1roally to understannil a यः with '. ६ ॐ छ ब्रवीमि.