पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७) यस्मिन् । क्षियन्ति । प्रऽदिः । षट् । उर्वीः । याः । पताङ्गः । अत्रं । ऽचाकशीति । ती न देवीं ॥ क्रुद्धस्यं । एतत् । आर्गः। यः। एवम् । विद्वांसंम्। ब्राह्मणम् । जिनार्ति । उत् । वेषथ । ईर्तित । प्र । क्षिणीहि । द्रव्यस्यं । प्रतेिं । मुश्च। पाशन् ॥ १ ॥ यस्माद् यात ऋतुया पवन्ते यस्मात् समुद्रा अधैि विक्षरन्ति तस्य देवस्यं १०० ॥ २ ॥ यस्मात् । वार्ताः। ऋतुऽथा। पर्धन्ते । यस्मत् । समुद्राः । आर्थि। धिंऽक्षरन्ति । तस्यं ।° ॥ २ ।। यो मारयति प्राणयति यस्मत पृणन्ति भुवनानि विश्व तस्यं००l० ॥ ३ ॥ यः । मारयेति । प्राणर्यति । यस्सत् । प्राणन्ति । भुखीनानि । विश्थी । तस्यै १० ॥ ३ ॥ यः प्राणेन यावापृथिवी तर्पयत्यपानेन समुदस्य जठरं यः पिपर्ति तयं०१०}० ॥ ४ ॥ यः । प्राणेनै । द्यावपृथिवी इतेिं । तर्पयंति। अपातेन । समुदयं । कुत्रम् । यः। पिपर्ति । तथै ।० ॥ ४ ॥ यस्मिन विराट् परमेष्ठी प्रजापतिरग्निर्वैश्वानरः स्ह ह्या श्रितः। यः परस्य प्राणं परमस्य तेज आदे तस्यं००० ॥ ५ ॥ यस्मिन । विऽट् । परमेऽस्थी । प्रजाऽपीतिः । अग्निः । वैश्वानरः । सह । एकया । श्रितः । यः । परस्य । प्राणम् । परम । तेजः । आऽदुवे । - - । तस्यै ७ ॥ ५ ॥ यस्लिन् षडुवः पञ्च दिशो अधि श्रिताश्वतंत्र आप यज्ञस्य त्रयोदरैः। यो अन्तरा रोदसी कुबश्चदुपैक्षत तस्यं००० ॥ ६ ॥ यसिन, । षट् । उर्वोः । पश्च । दिशः । अधेि। श्रिताः । चतस्रः । आपः । यज्ञस्य । त्रयः। अक्षरों । र P यातं ; , २ A our uthor is vad प्रयोक्ष ।