पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३० सू०३. ] ५०४ त्रयोदशं काण्डम् । २७९ यः। अन्तरा । रोदसी इति । क्रुद्धः । चक्षुषा । ऐति। तस्य ।e ॥ १ ॥ यो ऽन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरूत यः। भूतो भविष्यद् भुवनस्य यसतिस तस्ये००० ॥ ७ ॥ ॥ यः । अत्रऽअदेः। अनेऽपतिः । बभूव । ब्रह्मणः । पतिः। उत । यः । भूतः । भविष्यत् । भुवनस्य । यः । पतिः। । अहोरात्रैर्विभितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते तस्यं००० ॥ ८ ॥ अहोरात्रैः । विऽमिदम् । त्रिंशत्ऽर्भङ्गम् । श्रयःऽशम् । मासंम् । यः । निमिमीते । तयं ।e n ८ कृणं नियानं हरयः सुपर्णा अपो वसाना दिवभुत् पतन्ति। त आवंवृत्रन्सदनादृतस्य तयं००० ॥ ९ ॥ कृष्णम् । निऽयानम् । इर्यः । सृऽर्णाः । अणः । यद्वनाः। दिवंम् । उत् । पतन्ति । ते । आ । अयवृत्रन् । सना । तम्यं । तस्य ।० ॥ ९ ॥ यत् ते चन्द्रे कश्यप रोचनावद् यत् संहृितं पुष्कलं चित्रभांनु । यस्मिन्नसूर्या आर्पिताः सप्त साकं तस्य०|०० ॥ १० ॥ ( १२ ) यत् । ते । चन्द्रम् । कश्यप । लोचनऽधत् । यत् । सम्ऽहितम् । पुष्कलम् । चित्रऽशं च । भन् । सूर्याः । आर्पिताः । सप्त । साकम् । त६ ७ ॥ १ २ २ १ १२) १४ न्छे — थः । 50% ! • ) चक्षुषा ।. P चुखु ।. We with P C, २ A यात्राओं . ६ 6 & ? | & # D; ) i८ अ. ४ £ °अद्भः ।. ५ Pअत्रऽपतिः । . ६ K °न. P निःश्रमः . द ४ पॅक रे. P पुष्कलम् । .