पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० अथवताह बृहदैनुमी वस्तं पुरस्ताद् रपतरं मतिं गृळयाति पश्चात् । ज्योतिर्वसांने समर्पमार्दी स्यं ४०० ॥ ११ ॥ बृहत् । शनम् । अनु । यस्ते । पुरस्तात् । थेम्ऽतरम् । प्रतैि । गृति । एधीत् । योतैिः । वसने इति । सर्दम् । अनंऽमदम् । तस्य । । ११ ।। बृहन्यतः पक्ष आसीं सबले सुधीचीं रथंतरमन्यतः यद् रोहितमजनयन्त देवास् तस्य००० ॥ १२ ॥ । बृहत्। अन्यतः । पक्षः । आसीत् । रथम्ऽतरम् । अन्यर्तः । सबले इति सर्वले । स श्री इति । यत् । रोर्हितम् । अञ्जनयन्त । र्देवाः । तयं ।e ॥ १२ ॥ स वक़' ; सायमुनिर्भवति स मित्रो भवति प्रातरुश्चन । स संवितता भूत्वान्तरिक्षेण याति स इन्द्र भूत्वा तंपति मध्यतो दिवं तस्यं००० ॥ १३ ॥ सः । वीणः । सायम् । अग्निः भवति । सः मित्रः। भवति । प्रातः । उत्थन् । सः । सविता । भूत्वा । अन्तरिक्षेण । यति । यः । इन्द्रः । भूस्वा । तति । मुध्यतः । दिवम् । तस्य । १ ३ सहस्राढ्यं विर्तावस्य पक्षौ हरेद्देसस्य पतंतः स्वर्गम् । स देवान्सर्वानुस्युपदर्थ संपश्येन याति भुवननि विंध्र नस्यं००० ॥ १४ ॥ सहस्रऽअद्यम् । विऽयतौ । अस्य । पक्षौ । हरैः । हंसी ! पततः । स्वूःऽगम् । सः । दैवान् । सवत् । जरंसि । उपऽद्यं । सुम्ऽपश्यन्। यति । भुवनानि । विश्व । तस्ये १४ ॥