पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३. स° ३२] ५०४ त्रयोदशं दण्डम् । २८१ अयं स देवो अप्स्ववृन्तः सहर्वलः पुरुशाको अलिः । य इदं विधं भुवनं जजान तस्ये०१०।० ॥ १५ ॥ अयम् । सः । देवः । अपूऽऽ । अन्तः । सहस्रऽमूलैः । ऽशकंः । अत्रिः । यः । इदम् । चिर्धम् । भुपेनम । जक्षानं । तथs ॥ १५ ॥ शुकं वहन्ति हरयो रघुष्यदों दैवं दिवि वर्चसा | भ्राजमानम् । यस्योर्वा दिवं त्वं१स्तपन्यर्वाङ सुवर्णा: पौर्वेि भति तस्ये००० १६ ॥ ॥ शुक्रम् । वहन्ति । हरयः । रघुऽस्यः । धम् । द्विवि । वर्चसा । भ्राजमानम् । यस्य । ऊध्र्वाः। दिवम् । तन्वः । तन्ति । अर्वाङ् । सुऽचणैः । ऐरैः । धि । भाति । तस्यै १२ \ १६ ॥ येनद्न्यािन् हरितः संवर्हन्ति येनं यज्ञेनं बहव यन्ति प्र ह्यनन्तः। यदेकं ज्योतिर्बहुधा विभ्रांति तस्यं००।० ॥ १७ ॥ येनं । आदित्यान् । हरितैः । सम्प्रवहन्ति । येन । यश्शे । बहईः । यन्ति । ऽजानतः। यत् । एकंम् । यतः । बृहुआ । विऽभाति । १७ सुन्न युजन्ति रथमेकचक्रमेकं अश्व वहति सप्तनांम। त्रिनाभिं चकमजरमनर्वे यत्रैमा विश्वा भुवनाधिं तस्थुस् तस्यं ००t० ॥ १८ ॥ सप्त । युञ्जन्ति । रथम् । पकंऽचक्रम् । पकः । अश्वः । वहति । सप्तऽत्मा । १ A Bc E R ३ ! १. We with D K K sv De c. . ६ K K v D¢ अद्भिः . ३ P ‘मूलम् ॥ * The MSS. Yart - K K V °फ़१९Dध१°; D¢ म्घा ३५ change tb ०व०B C तन्वा १त'; c तन्वा३स्त”; R तुन्दr३तः S तन्यास्त. ५. 3 यांतेि, ६ A !। ommanthoritiex read विभtति except # which has विभति aud whieL we do ३६ । }