पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ अथर्वसंहिताय त्रिऽनाभिं अजरम् । अनर्घम् । यत्री । हुमा । विद्या । भुवना । अधेि । तस्थुः । । चक्रम् । तथी 19 ॥ १८ ॥ अष्टधा युक्तो वहति वहिरुग्रः पिता देवानां जनिता मतीनाम् । ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा तस्ये००० ॥ १९ ॥ अष्टऽधा । युक्तः । वहति । वह्नि । उग्रः । पिता । देवानाम् । जनिता । मनालम् । अभूती । तन्तुंम् । मनस । सिमानैः । सर्वाः । दिर्शः । पवने । मrतरेव । तस्य ।e ॥ १९ ॥ सम्यधं तन्तुं मदिशोनु सर्वा गर्भ अन्तगॉययममृतस्य तयं००० ॥ २० ॥(१३) सम्यञ्चम् । तन्तुंम् । प्रऽदिः । अत्रं । सर्वाः । अन्तः । गयञ्जयम् । अतैस् । गरे। तस्य १० २७ ॥( १३ ॥ ) निर्धेचे स्तस्रो व्युष ह तिस्रस्त्रीणि रजांसि दिवों अङ्ग तिस्रः। विद्मा ' ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विश्व तस्यं०१० ०० ॥ २१ ॥ निऽधुचेः । तिस्रः । धिsउर्षः । ह। तिस्रः । श्रीणीि । रजसि । दियैः । अन्न । तिस्त्रः । विल । ते । अतो । त्रेधा । जनित्रीम् । त्रेधा । श्रेयानम् । ज्ञानैिमानि । विद्या । तस्यै १२ ॥ २१ ॥ वि य और्णात् पृथिवीं जायमान् आ समुद्रमर्दधान्तरिक्षे तस्ये०l०१० ॥ २२ ॥ वि । यः । ओणत्। पृथिवीम् । जायमानः । आ । समुद्रम् । अदधात् । अन्तरिक्षे । तस्य । । २२ ॥ वर्ममे क्रतुंभिः केतुभिर्हितो३र्कः सर्पिड उदंरोचथा दिवि । १ B D प्रदिश७१ P शाययम् ।. ३ A S जनिमानि . ४ P निखुर्च ।. ५ P द्विषः । ६ A Dv c१ foy ३. W es with Bc E K k De.