पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३. सू°३. ] ५०४ त्रयोदशं काण्डम् । किमभ्यर्द्धर्चन्मरुतः पृश्निमातरो यद् राहेितमजनयन्त देवास् तस्यं००० ॥ २३ ॥ त्वम् । अने। क्रतुsभिः । केतुऽर्भिः। हितः । अर्कः । सम्ईडः। उत् । अरोत्रः । दिवि । किम् । अभि । आर्चन् । मरुतः । पृश्निमातरः । यत् । रोर्हितम् । अजनयन्त । देवाः । तस्यं ।० ॥ २३ ॥ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । योऽस्येभं द्विपो यश्चतुष्पस् तस००० ॥ २४ ॥ २६३ यः । आत्मऽदः । बलऽदाः । ययं । विश्वे । उपऽआसते । प्रऽशिर्चम् । यस्य । देवाः । यः । अस्य । ईशे । हिऽपदैः । यः । चर्तुःऽपरः i तयं ।० ॥ २४ ॥ एकपाद् द्विपदा भूयो वि चक्रमे द्वित् त्रिपदमभ्येति पृष्ठत । चतृष्पाच्च के विपदामंभिखारे संपश्यंन् पुलिमुपतिष्ठमानस् तस्य देवस्य । कुद्धस्यैतदगो य एवं विद्वांसै ब्राह्मणं जिनार्ति । उद् वैपय रोहित प्र झिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशांन ॥ २५ ॥ एकंऽपात् । हिऽपवः । भूयैः । वि । चक्रमे । हिऽपत् । त्रिऽपदम् । अमि । एति । पश्चात् । चतुःपात् । चक्रे । द्विपदाम् । अभिऽस्वरे । सम्ऽपश्यन् । हिम। उपऽतिष्ठंमानः । तस्पें । देवयं ॥ कुन्दस्थं। एतत् । आर्गः । यः । एवम । विद्वांसंम् । ब्राह्मणम् । जिनातैि । उत् । वेश्य । रोहित । प्र । क्षिणुहि । ब्रह्माऽज्ययं । प्रतिं । मुझे । पाशम् ॥ २५ ॥ कृष्णायः पुत्रो अर्जुनो रात्र्यां वत्सोज़ियत । स हु द्यामधिं रोहति रुह रुरोह रोहितः ॥ २६ ॥(१४) कृष्णायः । पुत्रः । अर्जुनः । रात्रयः । वरसः । अजायत । सः । ह । द्याम् । आधिं । रोहति । रुहैः । रुरोह । रोहितः ॥ २६ ॥ (१०) तृतीयेनुवाकें प्रथमं सूकम् ॥ इतेि तृतयोनुवाकः । १ K k v De १ lor ३. c= has no kn. We with B E. २ R 'मभिवरे.