पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ अथर्वसंहितायां vaइमि रोहितदेवताकम् । धिनियोगस्तु “ स एते” इथनुवाकं जपति स्वर्गकाम इति धिनि रोगलः + स एंति सविता स्ॐबसूर्येच्चाकशत् ॥ १ ॥ सः । एति । सवंत । स्वं । चिः । ष्टे । अवऽचकंशत् ॥ १ ॥ रश्मिभिर्नभ आभृतं महेन्द्र प्रत्यावृतः ॥ २ ॥ रश्मिषुभिः । नभः । आऽभूतम्। महाऽइन्द्रः । एति । आऽद्भुतः ॥ २ ।। स धाता स विंधत्त स वायुर्नभ उच्छूितम् ।१० ॥ ३ ॥ सः। धाता । । सः । विऽऽर्ता । सः । यायुः। नभैः । उत्ऽश्रितम् ।० ॥ ३ ॥ सोर्टमा स वर्तणः स रुद्रः स महादेवः ० ॥ ४ ॥ सः । अयेम । सः । वर्णः । सः । रुद! । सः ! महादेवः ) ० ॥ ४ ।। सो अग्निः स उ सूः स ज एव मंहयमः ।० ॥ ५ ॥ सः । अग्निः । सः । ॐ इतेि । सूर्यः। सः। ॐ इतेि । एव । महऽयमः । • ॥ ५ ॥ तं वत्सा उपं तिष्ठन्येकंशीर्षाणो युता दशै ।० ॥ ६ ॥ तम्। यत्साः । उप । तिष्ठन्ति । एकंऽशीषीणः । युताः । दरी | ॥ ६ ॥ धश्चात् प्राय आ तन्वन्ति यदुदेति वि भांसति ।० ॥ ७ ॥ १r । प्राधैः । आ । तन्वन्ति । यत्र। उत्ऽएतेि । चि। भासति ।७ ॥ ७ ॥ तस्यैष मारुतो गणः स एंति शिक्यकृतः ॥ ६ ॥ तयं } एषः । मार्तः गणः एति । शिंक्याIsीतः ॥ ८ ॥ रश्मिभिर्नभ आभृतं महेन्द्र एन्यादृतः ॥ ९ ॥ रश्मिऽभि: । नभैः । आऽभूतम् । महाऽइन्द्रः । एति । आIऽर्छतः ॥ ९ ॥ तस्येमे नव कोश विष्टम्भा नवधा हिताः ॥ १० ॥ तयं । इमे । नवं । कोशः । विष्टम्भाः । नवधा । हिताः ॥ १३ ॥ १ K रदिवः पृ. २ A B B C D E K B v Dec: °स्पृष्टे पूष्ठे° £ °थ’ पृष्ठे'. '© will ४. ! S उठ्छतं. ४ The airlikas repeat the line रश्मिभिर्नभु आधृतं & « . after veyes , , , 6 and 7. D S and De Sport the repetition and the other M5S. - to t, as their own :sion of Indianotble interincdiatc propetition is ba