पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितभाष्ये अदितः देक्सातुः द्वितीयमं डित्वसंख्यापूरकं हर्स्तम् एतामं होमसाधनभूतां यां खुचं भूतक्रतः भूतानां माणितां स्रष्टारः [सप्तऋषय:] अक्रएवनकुर्वन् सैपा दार्विः होमसाधनभूतः स्रुक् ओदमस्य धकस्य गावाणि शरीराणि तत्पादांषि स विदुषी आनती वेद्याम् अधि उपरि एनं ब्रह्मौदनं चिनोतु स्थापयतु॥

                    पञ्चमी॥

शृतं त्वो हव्यमुपे सीदन्तु दैवां नि:सृप्याग्नेः पुनरिनान् प्रसीद। सोमेन पूतो जठरे सीद ब्राह्मणोमार्षेयास्ते मा रिषत् प्राशितारेः॥२५॥ शृतं। त्वा। हव्यम्। उपे। सीदन्तु। दैवाः। नि:Sमृत्यं। अग्नेः। पुनः। एनान्। प्र। सीद। सोमेन। पूतः। जठरे। सीद। ब्रह्मणाम्। आर्षेयाः। ते। मा। रिषन्। मSअशितारः॥२५॥ हे ओदन शृतम् पक्कम् अत एव हव्तयम् हवनयोग्यम् त्वा त्वां देवां उप सीदन्तु यष्टव्या देवा उपसन्ना भवन्तु। "शृतं पाके" इति निपात्यते। शृतस्यैव हविषो देवार्हता तैन्तरीये स्पष्तम् आम्नायते। "यो विद्गद:स नैर्ऋतो योशृतः स रौद्रो य: शृतः स सदेवः" इति [ तै°सं°२.६.४] । हे तट्टशौदन त्वम् अग्नेः सकाशात् निःसृप्य निर्गत्य पुनरेनान् प्रसीद प्राभुहि। सोमेन अमृतमयेन सोमरसेन क्षीरदध्यादिरूपेन। श्रूयते हि सोमात्मकत्वं दधिपयसोः। "सोमः खलु वै सांनाय्यम्" इति। [तै°ब्रा°३.२.३.११]। तेन पूतः शुद्धः सन ब्रह्मणाम ब्राह्मणानां जठरे उदरे मीद उपविश। आर्षेयाः स्वरवगोत्रप्रवराभि‌ भृग्वङ्गिरोविदस्ने ब्राह्मणा ओदनस्य प्रासशितारः भोक्तारः मा रिषन् मा विनष्यन्तु। तेषाम् उदरे प्रविष्टस्त्वं हिंसा मा कृथा दत्यर्थः॥