पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ अथर्वसंहिताया संवें अस्मिन् देवा एंक्वृत्तो भवन्ति ।० ॥ ४ ॥ ( १६ ) सवें । अस्मिन । देवाः । एकऽवृतः । भवन्ति ।२ । ८ ॥ (१६ ) इति चतुर्थेनुवाके द्वितीयं पर्यायमूकम् ॥ बलं च तपश्च कीर्तिश्च यशश्चान्यैश्च नभश्च ब्राह्मणवर्चसं चान्नै चा नखं च १० ॥ १ ॥ अह । न । तपः च । कीर्तिः । न । यशः । च । अम्भः। च। नर्भः। च । ब्राह्मणऽवर्च सम् । च । अङ्गम् । च । अझ5अर्धम् । च । e ॥ १ ॥ भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधr चे ॥ २ ॥ भूतम् । च । भव्यम् । चं । श्रद्द । च । सूचिः त्र । स्वःऽगः । च । स्वश्च । च ॥ २ ॥ य एतं दैवमेकवृत्तं वेद ।। ३ ॥ यः । एतम् । दैवम् । एकऽवृतंम् । वेदं ॥ ३ ॥ स एव मृत्युः सोईमृतं सोऽभ्दै १ स रक्षः ॥ ४ ॥ सः । एव । मृत्युः । सः । अधूर्तम् । सः । अघम् । सः । रश्नः ॥ ४ ॥ स रुद्र। वसुर्निर्वसुदेवें नमोवृके वषट्सोनु संहितः ॥ ५ ॥ सः । रुद्रः। वसुsवनैिः। वसुदेवें । नमः5घाके । वषट्कारः। अर्धे । समऽहिसः ॥ ५ ॥ तस्येमें सर्वे यतव उर्प अशिर्षमासते ॥ ६ ॥ तस्थं । इमे । सवें । यातचः । उपें । प्रेsशिषं । आसते ॥ ६ ॥ तस्य स नक्षत्र वर्षे चन्द्रमसा सह ॥ ७ ॥ ११७ तस्यै । अभू । सर्वा । नचैत्र । चशे । चन्द्रमसा । सह । ७ ॥ ( १७) इति चतुर्थेनुयके तृतीयं पर्यायसूक्तम् ॥ १ At are guthorities have सर्च अंस्मिन्देवा,sent P which has सर्वे । . २ ४ चे भव्यं च. B B D E K K sc० चे भव्यं च . P Cr भाव्यम् ।. J भव्यम् ( hanged te भन्यम् ।. We with A C V De P. ३ P/ insey" स । नू । after भव्यम् । च ।. A! P but without a९९on. The :inital M. ( A B B C D E K K S ) and condit the wordl+ . R Dc { without decent ) bit hav subsequently canceled then * A ०५ व ३. B C D E R S c- "चे . y wirk K K V D०५ P¥ ® ०वने ।. We with c. ६ P प्रऽर्शियम् । ११०० । ।