पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°४. सू° ७. ५०८ त्रयोदशे तण्डम् । स वा अह्नोंजायत तस्मादहरजायत ॥ १ ॥ सः । वै ! अह्नः। अजायत । तस्मात् । अहः । अजायत ॥ १ ॥ स वै रात्र्य अजायत तस्माद रात्रिरजायत ॥ २ ॥ २b७ ० वें । रस: । अजश्न । शन् । रात्रिः } "प्रजायत * • / स वा अन्तरिक्षादजायते तस्मान्तरिक्षमजायत ॥ ३ ॥ ०वें । अन्तरिक्षास् । अजायत । तस्मान् । अन्तरिक्षम् । अजायत ।। ३ ॥ स वै वायोर्जायते तस्माद् वायुरजायत ॥ ४ ॥ ० वें । घायोः । अजायत । तस्मात् । घायुः । अजायत ॥ ४ ॥ स वै द्विजायत तस्माद् द्यौरपंजायत ॥ ५ ॥ वै । दिवः । अज्ञायत । तस्यां । द्यौः। आर्थाि। अजायत ॥ '५ ॥ स वै दुिग्भ्योज्ञियत् तस्माद् दिशोपेंब्रियन्त ॥ ६ ॥ यै । दिकभ्यः । अजायत । तस्मात् । शैिः । अजायन्त ॥ ६ ॥ स वै भूमेंरजायत् तस्माद् भूमिरजायत ॥ ॥ त ७ ०वें । भूमेः । अजायत । तस्मात् । भूमिः । अजायत ।। ७ ।। स वा अनेगुंजायत तस्मादुविरंजायत ॥ ४ ॥ वें । अग्नेः । अजायत । तस्म । अलिः । अङ्गयत ॥ ८ ॥ स वा अयोजयत् तस्मादापजायन्त ॥ ९ ॥ ०वें । अत्ऽथः । अजायत । तस्मात् । आर्षः। जायन्त ॥ ९ ॥ स वा अभ्यजायत तस्मादृचोंजायन्त ॥ १० ॥ वै । कऽभ्यः। अजायत । तस्मात् । ऋचैः । अजायन्त ॥ १० ॥ स वै यज्ञदैज्ञायत तस्माद् यज्ञोजायत ॥ ११ ॥ सः । वै । यक्षrत् । अजायत । तस्म । यज्ञः । अ आश्रत ॥ ११ ॥ स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् १२ ॥ ॥ १ C D चार fir व अ. ३A B B C D E R S c; PJ Cy भूमेर्. De भूमेर changed to भूमेर९. We with ) K k v ४. ६ A B B C D E R S Cs P = C• तभt द्धमिरं°. D« भूमिरं° changed to भूमिर". We with K K V P. 1