पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिवाहपरमेतत् काण्डम् । तत्र वक्ष्यमाणानि कर्माणि भवन्ति । तेषु तत्तन्मन्त्रविनियोगः सूत्रकारेण प्रायोऽन्वर्थमेव । तास्ते कीशिके दरमभ्याये विस्तरेण प्रएधितास्तथैत्र द्रष्टव्याः अत्र तु कर्मक्रमण मध्व दिग्दर्शनम् सूक्तारम्भे सूर्या नाम या पूर्णरूषा सवितृपुत्री देवी तम् विवाहय कथा वर्णिता कर्मक्रमस्तु यथा प्रश्ते विवाह स कुमार्याः पितुहे । सस्येनसभितेति षोडश पूर्शयमिति .. २३, २४ में स्पष्टादशभिराज्यहोमः ग मञ्शरं कुमारीमाशयति' । इस्लहीतशरावमंपुटै सानुचर कंचिद् वरं प्रति प्रेषयति । १. ३१ ब्राह्मणप्रेषणम् । १.३१ कुमारीरक्षार्थं पालप्रेषणम् १. ३४ उदकपडणार्थ व्रजनम् । अत्र लष्टं प्रक्षिपति । १. ३७ अवगाहनम् । १९.३८ ।। १. ३८ कघर उदाहारथ प्रयति । १.३९ शखायां धटनिधानम् । तेनोदकेन सनोंदकार्थ करणम् ॥ आज्यहोमः १. १७ कुमारीकेशविचर्तनम् ।१.५८ । ईशानकोणे तिष्ठन्याः कुमार्या उक्षणोदकेन आप्लावनम् २. ६५ शतोदकेन सेचनम् ।१. ३५, १.४३ ॥ तप्तसानि प्रमाणुि ॥ तम् कुमारी पालाय प्रयच्छति २. ६६, ६७ ॥ तद्वासस्तुम्बरदण्डेन गृहीत्वा गोगटे प्रक्षिपति । अहतेन वासस तमान्दति । १. ५५, ५३ ॥ यज्ञोपवीतयद्वाय वनं श्नाति । केशप्रलेखनम् । २. ६८ यो दास कटिप्रदेशे बन्धनम् ।१.४२, २. ७० उपेढीमधुमणे रक्तसूत्रेण बन्धनम् अनामिकायाम् कन्यादानाद् अनन्तरम् उपाध्यायः कुमार्गं हस्ते गृहीत्या तुकगृहान्निर्णयति । शाखायां युगं धारयति १. २० दक्षिणतस्तत् पुरुषो धारयति । कन्याया ललाटप्रदेशे हिरण्यपन्थनम् ।१. ४०, ४१ । तदुपरि युगच्छिश्रादुर का निनयनम् । कुमार्या अश्मारोहणम् ।१.४७ तथा लाजमः । २. ६३ ॥ वरेण पाणिग्रहणम् । १. ४८-५२ ॥ वरः कन्याम् अमेिं त्रिः परिणयति । १. ३९ ॥ सप्तलेलालेखनम्” । तामु वङ्मुकमयति । तल्प उपवेशयति । २. ३१, १.६० उपविष्टायास्तस्याः पादी सुझ्न प्रक्षालयति । कुमारोकटिवेष्टितं योक्त्रं मोचयति । १.५७५८ ॥ तद्योक्त्रे भृत्याः संभन्ते ये जयन्ति ते वरीयांसो मन्यन्ते । त्रः सर्वोपधीर्बरपूमिं पलाशपत्रेणानुपति । २.५३-५४ कुमारी तलाद् उप यति । १.५९, ६० ६२ ॥ इति विवाहः अथोद्वहः तत्र वरय गृहे वधूनयनम् । तद्यथा । वधूवरी यानमारोहयति । १.६१, २. कर्ता अभं व्रजति । २. ८, १. ६४ ॥ दक्षिणेन पादेन प्रक्रमति अध्वानम् । २• ११,१. ३४ तेनैवास यथान्यायुद्धा तर्हि वधूवनस्य दशाखण्ड श्रीरत्र चतुष्पथे किंवा दक्षिणेन पार्देन तदुपरि तिष्ठति तत् प्रायश्चिसम्। २. ७४ ॥ उभयोक्षयोः शुभकामः सन् जपं कुर्यात् । २.४६ अन्तरा बभ्राणम् आतिक्रमयतः यानस्य विनिष्करणम् । २.४७ अतनि नर्थ आयाते लोहं प्रक्षिथ तत उत्तरति । २.६ महाऋक्षेषु यथेषु जपति । २.९ ॥ ववीक्षणार्थं कुडञ्च श्रीधगतासु ताः प्रति जपति । २. २८ ॥ ॐभेदं (सिन्धुसंगमं) या जपति । २. ७ ओषधीनदीक्षेत्रवनेषु उषु जपति । २. ७॥ ३मशाने दृष्टे जपति । २.७१ ॥ अनभि सुप्तायां वध्यां प्रयो धयति मन्त्रेण। २. ७५ ॥ वरपिठह आसमागते जपति । २.१३ ॥ पृष्ठमागते याने तद् अद्भिः संप्रोक्ष्य बलीवर्दा विमोच यति । २.१६ ॥ निर्दैत्यपनोदाय थलीशालां प्रोक्षति । २. १९ । दक्षिणतो गृहपाठं गोमयपिहेश्मानं स्थापयति । १.५७ तस्योपरि पळाशस्य यपर्णत्रितयं तस्माद् मध्यमपर्ण गृहीत्वा स्थापयति तस्योपरि घृतं घृतस्योपरि चत्रारि द्वीपाणि तनु परि वधं स्थापयति | १.४७ तस्माद् वधू प्राय वर प्रवेशयति । २. २६,१. २१, १. ६३, १. ६४ । पूर्णपात्रेण कुम्भ फलेन अक्षतसहितेन प्रवेशः अग्नि प्रज्वाल्य ततो हस्तग्रहणं कृत्वा वरो वधं परिणयति । २. १७,॥ भभिसरस्वतीपि तसूर्यादेव मित्रवरुणेभ्यो नमस्कुर्वतीम् अनुम प्रयते । २. २९, २. ४६ ॥ कश्चिद् रोहित चर्म आहरति । २.२१ । उस्तूतस्य तस्योपरि षषजम् उपस्तृणीते तस्योपरि धुमारोहयति उपधेशयति च ।२, २३ ॥ दक्षिणोतरम् उपस्थं कुरुते वधूः ब्राह्मणायनं कुमारं शुभनामकं तस्या उपस्थ उपवेशयति । २. २४ ॥ कुमाराय फलमदकादि दया तम् उत्थापयति । २. २५ " '; 1 S०० KAln II. BB. 2 See t. 34. ee f:1.6.