पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ अथर्वसंहितायां तेन भूतेनेत्यादिना वरची क्रमेण जुहुतः' । २. १-५, २. ४५ ॥ संपातान् आनयति । उदपात्रे इतरान् संपातान् आनयति इदशं अश्यध्वर अल्योर्निनयति । २. ४५ ॥ तेन भूतेनेति रसान् संपाय तान् स्थालीपाकं च जायापती उपसर्पयति तत एकस्मिन् स्थाने स्वजनैः सह उपविश्य मिष्टान्नस्य सहाशनं कुर्यात् पतिः । तेनैव सूक्तेनै यवानाम् आज्यमिश्रण पूर्ण अलि वेति ॥ ३युद्वः अथ चतुथिकाकर्म । तयथा। सप्त मर्यादां इति वरो त्रीहीन् जुझोति विवाहाग्नौ ॥ अथौ नाविति’ परस्परं वरवक्ष्याक्षिणी अ ते महीसुवीिति वरची खट्टामालम्भयति आयर्थः । आरोति । २. ३१ तत्र च तामुपवेशयति । २. २३ संशयति च । २. ३२ ती वस्त्रेणाच्छादयति । तावभिमुखौ करोति । २.३७ इमाविति । २. ३४ । वरवधं त्रिः संनुदति । मङ्घमणिं पिष्ट। श्रीक्षे प्रक्षिप्य वधूवरौ परस्परं संगच्छेते' । २. ७५,७१ ॥ त्रातुं जज्ञानमिति" आछैन वरः प्रजननदेशं स्पृशति । खय्या उस्थापयति वरो वधूम् । २.४३ अहतनम्न वरखौ परिधापयति आचार्यः । १.४५ ।५३, ५५ वधूसीमन्ते शष्पं निदधाति वरः १. ५५, ५६ । नीहियवी सीमन्ते निदधाति अमश्रकम् । दर्भषि शैल्या सीमन्तं विवृतति । शणशकलेन वधूकेशान् परिवेष्टयति । सर्वेण काण्डेन आज्यं जुहोति वरः । प्रायश्चितमेतत् शुल्कद्रव्यं पृथङ् करोति इदं तव इदं मामकीयमिति । १.३९ ॥ वाड्यं वनं ददतं १. ३५-३० । आचार्यस्तत् प्रतिगृह्वाति । २. ४९, ४२ तत् स्थाणामासजति । २.४८ तद् यीस्वा गच्छति । २. ४९ ॥ तद् वृक्षा प्रतिच्छादयति २. ५ सर्वं ज्ञानं २. ४५ ॥ तेन वाधूयेनाच्छादयत्यात्मानमाचार्यः २. ५१ नवं वसनः २. ४४ । इति जपित्व। आचार्यो गृहं गच्छति । कुमार्यो नीयमानायां पितृहे रोदने सति जीवं रुदन्ति । १. ४६ । इयन यदीमे केशिनः २. ५९-६२ । इति चतसृभिश्चज्यं जुहोति । तत् प्रायश्चितम् । इति चतुर्थकाकर्म । सत्येनोतभिता भूमिः सूर्येणोतंभिता द्यौः । , , ऋतेनड्रित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥ १ ॥ सस्येन । उसभिता । भूमिः । सूर्येण । उभिता । धौः । ऋतेने । आदिव्याः । तिष्ठन्ति । विथि । सोमंः । अधि श्रितः सोमेनाव्रिया बलिनः सोमेन पृथिवी मही। अय सोम आहितः ॥ २ ॥ सोमेन । आखित्याः । सुलिनैः । सोमैन । पृथिवी । मुखी अथो इति । नक्षत्राणाम् । एषाम् । उपऽस्यै । सोमंः । आIsडितः ॥ २ सोमं मन्यते पपिवान् यत् सर्पिर्षन्योषधिम् सोमं यं अह्मण विदुर्न तस्याश्नाति पार्थिवः ॥ ३ ॥ सोमंम् । मन्यते । पपिऽपाम् । यत् साऽर्पियन्ति । औषधिम् सप्तम् । यम् । ब्रह्माणंः । विदुः। न । तस्य । अभाति । र्थिघः ॥ ३ ॥ 1 S 5 See ॥ 78, V1, $2 and V. 24. 2 See V1. 78. See v. 1, }, 4 See V1), 37.

S • v. 38. | See 1. 34 8 Sec v. 1

२ c प्रियं . A ® °र्ष. D •ीयं. P£J¢पीपं०. Cy tशति ।