पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० १.] ५११ चक्षुर्दशं काण्डम् । यत् वि सोम पिबन्ति तत आ प्ययसे पुनः । वायुः सोमस्य रक्षिता समनां मास आकृतिः ॥ ४ ॥ यत् । वा । सम। ऽऽपिबन्ति । तनः । आ । प्यायसे । पुनः । वायुः । सोमस्य । रक्षिता । समानाम् । मासः । भाऽकृतिः ॥ ४ ॥ आच्छद्भिधानैर्गुपितो बार्हतैः सोम रक्षितः। श्राव्णामिच्छृण्वन् तिष्ठसि न तें अश्नाति पार्थिवः ॥ ५ ॥ आदछऽविधनैः । गुपितः । यदृतैः । सोम । रक्षितः । श्रावणम् । व् । शृण्वन्न । तिष्ठसि । न । ते । अश्नाति । पार्थिवः ॥ ५ ॥ चिक्षिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् यौर्भूमिः कोशं आसीद पदयांत सूर्यं पतिंम् ॥ ६ ॥ चितिः । औ: । उपऽधहणम् । चखैः । आः । अभिऽअर्जुनम्। घौः । भूर्भिः । कोशीः । आसीत् । यत् । अयत् । सूर्या । पतिंम् ॥ ६ ॥ रैभ्यसीदनुदेयीं नाराशंसी न्योर्चनी सूर्याय भद्रमिद् वासो गाथैर्येतिं परिष्कृता ॥ ७ ॥ रैभी। आसीत् । अनुऽत्रेयी । नाराशंसी । निऽश्रोजनी । सूर्यायः । भद्रम् । इन् । वासः । गाथया । एति । परिष्कृता ॥ ७ ॥ स्तोम आसन प्रतिधयः कुरीरं छन्द ओपृशः । सूर्यायां अश्विन द्राभिरासीत् पुरोगवः ॥ ४ ॥ स्तोभाः । आसन् । प्रतिऽश्रयः । कुरीरम् । छन्दः । श्रोएशः । सूर्यायः । अश्विन । बरा । अग्निः । आसीत् । परःऽगघः ॥ ८ ॥ सोमो वधूयुtभवधिनांस्तामुभा वर। सूर्यो यत् पत्ये शंसन्तीं मनसा सविताददात् ॥ ९ ॥ सोमंः । वधूऽयुः । अभवत् । अश्विनी । आस्ताम् । उभा । धुरा । सूर्याम् । यत् । पस्ये । शंसन्तीम् । मनसा । सञ्चिता । अबुत् ॥ ९ ॥ १ { आ ।. ३ 13 °येधि . २९३ P = == = =