पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ अथर्वसंहितायां मनों अस्या अन आसीद् चौरासीदुत च्छेदः । शुर्वनुद्वाहवास्तां यदात् सूर्यं पतिंम् ॥ १० ॥(१) मनैः । अस्याः । अनेः । आसीत् । यौः । आसीत् । उत । छदिः। शुकौ । अनवदौ । आस्ताम् । यत् । अद्यात् । सूर्या । पतिंम् ॥ १० ॥ (५) ऋक्सामाभ्यमभिहितौ गावौ ते सामनावैताम्। श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥ ११ ॥ अक्ऽस्मभ्यम् । अभिऽर्चितौ । गावौ । ते । मनौ । ऐतम् । श्रोत्रे इति । ते । चक्रे इति । आस्ताम् । दिवि । पन्थैः । चराचरः ॥ ११ ॥ शुच ते चुके त्या व्यानो अह्न आहतः। अनों मनस्मये सूर्यारोहत् प्रयंती पतिम् ॥ १२ ॥ शुची तेि । ते । चुके हरतेि । यात्याः । ऽिञ्जनः । अक्षः । आऽहतः । अनैः । मनस्मर्यम् । सूर्या । आ । अरोहत् । प्रऽयती । पर्सिम् ॥ १२ ॥ सूर्याय वह्नतुः प्रगात् सविता यमुवासृजत मघासु हंन्यन्ते फल्गुनीषु व्युषिते ॥ १३ ॥ गवः सूर्यायः । वङ्गतुः । प्र । अणात् । सविता । यम् । अत्रऽअसृजत् । धार्छ । हन्थुन्तै । गाधेः । फल्गुनीषु । वि। उते ॥ १३ ॥ यदश्विना पृच्छमन्वयतं त्रिचक्रेण वक्तुं सूर्यायाः । कैकं शुकं वमासीत् । देष्ट्रायं तस्ययैः ॥ १४ ॥ यत् । अश्विना । पृच्छमनौ । अयौतम् । त्रिऽशुकैणं । व्झतुम् । सूर्यायः । क। एकम् । युक्रम् । द्याम् । आसीत् । । ष्ट्राची । तस्यैथुः ॥ १४ ॥ पदयांतं शुभस्पती वरेयं सूर्यामुपं विश्र्वे देवा अनु तद् वमजानन्न पुत्रः पितर्मवृणीत पूष ॥ १५ ॥ यत् । अयतम् । शुभः । प्रती इति । ध्ॐयम् । सूर्याम् । उपं । १ K सामनावितः, २P पथः , ३ = भयंती. * All our authorities have हन्यैते. (P. CP हन्यते ।.) Perhaps a चेन् or चा is to be understood. ५ D E Kc8 तचतुः. P स्थथः ।. ६ K पितरांचवृणीत, 9 Al our 1pada authoritics have the avagnhn. I