पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ२१. सू° १. ] ५११ चतुर्दशं काण्डम् । २९५ विश्वे । वेवाः । अत्रं । तत् । वेम् । अनन् । पुत्रः पितरं । अशृणीत । पूषा ५ १५ ॥ वे ते चते सूर्ये ब्रह्माणं ऋतुथा विदुः अथैकं चक्रे यद् गुह्न तदंडात इद् विंदुः ॥ १६ ॥ हे इतेि । ते । चक्रे इति । धैर्ये । अहार्षीः । अतुऽथा । विदुः । अथं । पकम् । चक्रम्। यत् । शुझ । तत् । अत्रतयैः। इत् । विडैः ॥ १६ ॥ अर्यमणं यजामहे सुबन्धं पतिर्दनम् । उर्वारुकमेिव् बन्धंनात् प्रेतो मुञ्चामि नामुतैः ॥ १७ ॥ अर्यमणम् । यजामहे । सृऽयम्धुम । प्रतिवर्धनम् । उर्वारुकम्ऽsईव । यर्थनात् । प्र। इतः । मुश्चमि । न । अमुतः ॥ १७ ॥ प्रेतो भुञ्चामि नामतः सबद्धममतंस्करम् । यथेयभिन्द्र मी सुपुत्रा सुभगासति ॥ १४ ॥ प्र । इतः । मुश्चमि । न । अमुतैः । सुऽधम् । अमुतैः | करम् । यथी । इयम् । इन्द्र । मीढः । सुपुत्र । सुभग ! असंति ॥ १८ ॥ प्र वां मुञ्चामि वर्तणस्य पाशाद् येन वाबंशात् सविता सुशेवः ऋतस्य योनौं सुकृतस्यं लोके स्योनं ते अस्तु सहसैभलाये ॥ १९ ॥ प्र । वा । मुद्वीमि । वर्णस्य । पाशत् । येन । त्वा । अर्बrत् । सधिता । सुऽव । ऋतस्थु । योौं । सुकृतस्यै । लोके । स्योनम् । ते । अस्तु । सहाऽसंभलायै ॥ १९ ॥ भर्गस्तो नयतु हस्तगृशाश्विन वैहां रथेन य प्र गृहान् गच्छ गृहपनी यथासों वृशिनी त्वं विदथमा वदासि ॥ २० ॥ भग:। या । इतः। नयतु । हस्तऽणु । अघिन । घा । प्र । वहताम् । रथेन । गृहान् । गच्छ । गृहऽपत्नी । यर्था । अर्सः। यशिनीं । त्वम्। विदर्थम् । आr । घनसि ॥ २० ॥ (२) __ इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि । १ All our authorities have स्टैं. २ so we with A B C D E K R = v C PJ C De दुिः chanred t) छिदुः = विदुः ॐ ञ्चिक्षुः . 'he correction t७ विदुः ; 5 }1[y । inevitable. १P ऐकम् ।. We with > J C, ४ D मुञ्चसूि. P C९ मुलुम्ि ।. ५ Pभगः ।