पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ° १० सू० १.] ४७९ एकादशं काखम् । २ ५ षष्ठी । सोमं राजन्संज्ञानम वंर्षेभ्; सुबलणा यतमे वपुसीदन् । अष्टधनार्षेयांस्तपुसोडेि जातान बंदीने भुवां जोहवीमि ॥ २६ ॥ सोमं । राजन् । सऽज्ञानम् । आ। वष । एभ्यः। सुऽनलणाः। यत्तमे । त्वा । उपऽसीदन् । ऋषींन् । आर्षेयान् । तपसः । अधि। जातान। ब्रस्यऽओने ) ऊऽह्व । जोहवीमि ॥ २६ ॥ हे राजन राजमान सोम तदात्मक बलदम एन्थः भोक्तृभ्यो अझ भ्यः । ॐ तादर्थे चतुर्थी ः । संज्ञानम् सम्यग् सम्र आ वप निधेहि । मोहं मा कृया इत्यर्थः । अतमे यजातीयाः सुनाहणाः शोभना झालणा भृग्वङ्गिरः. वेदः यह मि , उपसीदान् उपसन्नं भव न्ति । # सीदतेलेंटिं आगमः । यतने इति । ‘थr बहूनां आ तिपरिप्रश्ने इतभच्’’ इति इतमच् प्रत्ययः । अस्य सर्वनामगणे पाळत तदन्तस्य सन्ससंथ संसः शुभव+ । एभ्य इति पूर्वत्र संघ धः । अपि च तपसधि जातों दीक्षारूपात तपस उत्पन्ता महो वा एष जायते यो . दीक्षते’” इति हि व्रालणम् [ आप° १०, ११, ६ । । एवंभूतश्च सुहवा शोभनलाना पत्नी आर्षे यान प्रागुक्तदणन ऋषीन् त्रौदने विषये जोहवीमि पुनःपुनशङ्कयामि । . रॉयते” “अन्त(त लटि उत्तमैकवचने ६ तः संप्रसारणम्’ ‘‘ अभ्यस्तस्य च १ इति संमसF रणभ । ‘‘ गुश्रुणो यङः ' इति अभ्यासस्य गुणः शे, ॥ « < सप्तमी । शुद्धाः कृता योषितो यज्ञिय इमा ब्रह्मणां हस्तेपु प्रगृथक् सांदयामि । दन्तम इदमभिषिञ्चामि वोहमिन्द्रो सुरूचानस दददि में | २७ ॥ शुद्धः । ताः । योषितैः । यज्ञियः । इमाः । जक्षणम् । हस्तषु । पृऽपृथक् । ३