पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°१. ९१.] ५११ चतुर्दशं कण्डम् । २९७ एर्धन्ते । अस्याः । आतर्यः । पतिः । यर्धेडं । इष्यते ॥ २६ ॥ अझीला तूनूर्भवति रुशंती पयमुया। पतियेद् वध्यो हैं वासः स्वमङ्गमभ्यूऍते ॥ २७ ॥ अील। तनूः । भुञ्चति । रूती । पापय । अमुया । पतिः । यस् । धैबुधव ) । वाससः। स्वम् । अन्नम् । अभिsऊीते ॥ २७ ॥ आशसनं विशसनमथ अधिविकर्तनम् । सर्यायः पश्य रूपाणि तानि ब्रझोत भृम्भति ॥ २४ ॥ आऽशसनम् । ऽिशसंनम् । अथो इतैि ! अऽिविकर्तनम् । सूर्यायः । पश्य । रूपाणि । तानि । आंग । उत । शुम्भति ॥ २८ ॥ तृष्ठमेतत् कर्तृकमपृष्ठवं विषघ्नैतदसुवे सूर्यो यो ब्रह्म वेद स इद् वाधूयमर्हति ॥ २९ ॥ तृष्टम् । एतत् । कर्तृकम् । अपाश्चऽर्बत् । विषऽबलं । न । एतत् । भत्तये । सूर्याम् । यः । ब्रह्मा । वेद । सः । इन् । वार्थेऽयम् । अर्हति ॥ २९ ॥ स इत तत् स्योनं हरति महा वासः सुमङ्गलम् । प्रायश्चिति यो अध्येति येनं जाया न रिष्यति ॥ ३० ॥(३) सः । इन् । तत् । स्योनम् । हरति । पुष्पा । यासः । सुसन्नीस् । शर्यश्चित्तिम् । यः । अऽिर्ति । येनं । जाया । न । रिष्यति ॥ ३० ॥(३ ) युवं भगं सं भरतं सर्गेऽमृतं बर्दन्तावृतोर्येषु ब्रदोणस्पते पतिमुपै रोचयु चार्ल्स संभलो वंदतु वाचमेताम् ॥ ३१ ॥ युवम् । भर्गम् । सम् । भरतम् । सम्ऽऽयम् । ऋतम् । वर्वन्तौ । ऋतुऽउचेषु । ब्रह्मणः । पते । पतिम्। अस्यै। रोचय । चाहे । समऽभलः। वदतु । वाचम् । एतम्॥ ३१ ॥ इहेर्दसाथ न पुरो गंमाथेमं गवः जय वर्धयाथ । शुभं यतीरुत्रियाः सोमवर्चसो विश्वे देवाः सैनिह वो मनांसि ॥ ३२ ॥ १ A B C D E F G P by Er vद्ध्यो. C¢ °र्थ"". We with X x + w De २ So we with al} our authorities. ३ P दियऽर्चन।. GP ड्रियू० ।. We with >J.

  • ¥ घृताचेषु ५ ॐ अस्य । ६ B संवर्धयाथ. ७ So all our authorities, not *९.