पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'; [अ°१. सू० १. ५११ चतुर्दशं काण्डम् । इदहं रुशन्तं श्राभं तनूदृषिमपहामि यो भद्रो रौचुनस्तमुदंचामि ॥ ३७ ॥ दम् । अहम् । शशंग्रह । प्राभम् । तन्नऽदूर्छिम् । अपें । ऊामि । यः । भदः। रोचनः । तम् । उत् । अचसि ॥ ३८ ॥ आस्यै ब्राह्मणाः ईन्दीवरश्रीरुद्ज़नवार्पः । अर्यम्णो अग्नि पर्णेतुं पूषन् प्रतीक्षन्ते श्वशुरो वरंधा ॥ ३९ ॥ आ । अस्यै । प्राणाः । घट्नीः । इरन्तु । अवरऽश्नीः । उत् । अजन्तु । आपः । अर्यम्णः । अग्निम् । परि । एतु । पूषनं। प्रति । क्षन्ते । मथुरः । देवरैः । च ॥ ३९ ॥ शं ते हिरण्यं शर्म शं मेधिर्भवतु शं युगस्य त सनपः शं तु आपः शतपवित्रा भवन्तु शमु पत्यां तन्वै ६ सं स्प्रंशस्व ॥ ४० ॥ ( ४ ) शम् । ते । हिरण्यम् । शम् । ॐ इति। सन्तु । आपः । शम्। मैथिः । भवतु । शम् । युगयं । ती । शम् । ते । आपः । शतऽपवित्राः । भुञ्चन्तु । शम्। ॐ इति । पस्य । तुन्यमि । सम् । स्पृशस्व ॥ ४० खे रथंस्यु नंदुः खे युगस्य शतक्रतो । अपालाभिन्द्ध त्रिष्टुंबाकूणोः सर्वैवचम् ॥ ४१ ॥ खे । रथस्य । स्खे । अनंसः । ते । युगयं । शतक्रतो इति शतक्रतो । अपालाम् । इन्द्र । त्रिः । पून्वा । अकृणोः । येऽवचम् ॥ ५१ ॥ आशासांना सौमनसं मृजां सौभाग्यं रयिम् । पयुटुंबवता भूत्वा से नंदस्वामृतांय् कम् ॥ ४२ ॥ आऽशासना । सौमनसम् । प्रऽजाम् । सौभाग्यम् । रयिम् । पथुः । अर्थेऽङ्गता । भूत्वा । सम् । नस्यं । अमृताय । कम् ॥ ४२ ॥ यो सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषां १ E K चुनस्त्वमुदयामि. २ = पथति. . ३ ईपूद्यम् ।. ४ 3 g D3 R ३ ३ for ५. We with K k v De C. ५ B E K Ev De त्रिपूत्वा'. We with A B C D E 3 C. (४