पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० एवा त्वं सुम्नायैधि पत्युरस्तुं प्रेत्य् ॥ ४३ ॥ यथो। सिन्धुः । नदीनाम। साम्राज्यम् । सुकुचे । हूण । एव । त्याम् । सुश्राव । एधि । पर्युः । अतम् । परी ॥ ४३ ॥ प्राच्येषि श्वशुरेषु सम्रायुक्त क्षेतृषु ननन्दुः सुस्राश्येधि स्नायुक्त क्षुधः ॥ ४४ ॥ सम्राक्षी । एधि । श्वभ्रूरेषु । सुम्ऽराह । उत । वृ । ननन्दुः । स्म्ऽराशी । एधि । सूम्राक्ष । उत । श्वशः ॥ ४५ ।। या अकृन्तन्नर्वपेन् याञ्च तलिरे या दैवीरन्त अभितोदंदन्त । तास्च ज़रसे से व्युयुनायैष्यतीदं पॅरिं धत्स्ख़ वार्सः ॥ ४५ ॥ याः। अर्द्धन्तन् । अद्यन। याः । च । तज्ञिरे । याः । देवीः । अन्तात् । अग्नितैः । अद्दन्त । ताः । त्वा वर । ऊरलें । सम् । व्ययतु । आनुमती । इदम् । परं । धत्स्व । बसंः ॥ ४५ ॥ जीवं सुंदन्ति वि नीयन्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरैः। वामं पितृभ्यो य इदं समीरेि मय पतिभ्यो जुन” परिष्वजें ॥ ४६ ॥ जीवम् । सुदन्ति । वि । नयन्ति । अर्धखरम् । घ्रम्। अचें । प्रऽक्षितिम्। ध्युः । नरैः। घामम् । पितृऽभ्यैः। ये । इदम् । सुम्ऽऽदिरे। मयैः । पतिभ्यःजनयै । पऽिस्वी ॥ ४६ ॥ स्योनं भुवं प्रज्ञायै धारयामि तेश्मनं दैव्याः पुंथिव्या उपस्थे तमा तिष्ठानुमाय सुवच द्वीर्यं त् आर्युः सविता बृणोतु ॥ ४७ ॥ स्योनम् । ध्रुवम् । पूजायै । धामि ते । अश्मानम् । देव्याः । पृथिव्याः । उपस्थे । तम् । आ । तिष्ट । अनुऽमाय । सुऽधचः। पूर्वम् । ते । आर्युः सविता। कृणोतु ॥ ४७ ॥ येनाभिस्पा भूम्या हस्तं जुम्राह दक्षिणम् । तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह भुजयां च धनेन च ॥ ४७ ॥ येनं । अग्निः । अस्याः । भूम्यः । हस्तंम् । जनाई । दक्षिणम् । तेनैं । गूढ़ामि। ते । हस्तंम् । मा । व्यथिष्टाः । मया । ३ ।gऽजय । च। धनेन । च ॥ ४८ ॥ देवस्ते सविता हस्तं गृहातु सोमो राजा सुप्रजसं कृणोतु १ A BC D ०ौंथा. ४ . We with B E K k = v De Ce. २ 3 R . ३ B °थमानै . 4 5 °जुमथा.