पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ बृहस्पतिः प्रथमः सूर्यायः शीर्षे केश अकल्पयत् । तेनेमामश्विना नारीं षत्ये सं शोभयामसि ॥ ५५ ॥ गृहस्पतिः । प्रथमः । सूर्यायः । वें । केशन्न । अकल्पयत् । तेन । इमम् । अविनाता । नारीम् । पत्यै । सम् । शोभयामसि ॥ ५५ ॥ इदं ततूपं यदवस्तु योषा जाय जिज्ञासे मनसा चरन्तीम । मन्वर्तिष्ये सखिभिर्नवग्वैः क इमान् विज्ञान वि चंचतं पाशन् ॥ ५६॥ इदम् । तत् । कुपम् । यत् । अर्घस्त । योगी । जायाम् । जिहासे । सर्नसा । चरस्तीम् । ताम् । अर्जु । अर्तिष्ये । सविsfभः । नवेऽग्वैः । कः । मान् । विद्वान । वि । यचतं । पाशन् ॥ ५६ ॥ अहं वि यमि मथिं रूपमस्या वेदित् पश्यन् मनसः कुलायंस न स्तेयमझि मनसोदंमुच्ये स्ख्यं अंशुनो वरुणस्य याशन् ॥ ५७ ॥ अहम् । यि । स्यामि । मयिं । रूपम् । अस्याः । वेद । इत् । पश्यंतें । मनसः । कुलार्यम् । न । स्तेयंम् । अक्षि । मनसा। उत् । अमुष्ये । स्वयम् । अश्नानः । वर्णस्य । पाशन् ॥ ५७ ॥ प्र वां मुञ्चामि वर्लणस्य पाशाद् येन वार्षभात् सविता सुशेवः । उरुं लोकं सुगमत्र पन्थ कृणोम् ितुभ्यं सुहपंन्यै वधु ॥ ५४ ॥ प्र । त्वा । मुञ्जामि । वीणस्य । पाशत् । येने । त्वा । अनात् । सविता । सुऽशेवः । उरुम् । लोकम् । सुऽगम् । अत्रं । पन्थाम् । कृणोमिं । तुभ्यंम् । सहऽपीत्यै । वृधु ॥ ५८ ॥ उद्येच्छत्रुमप रक्षो हनायेमां नारीं सुकृते दधात धाता विपश्चित् पतिम्रस्यै वैिवेद् भगो राज पुर एतु प्रजानन् ॥ ५९ ॥ उत् । यच्छध्वम् । अयं । रथैः । हुनाथ । माम् । नारीम् । सुऽकृते । दधात । धाता । विपःऽचित् । पतिम् । अस्यै । विवेद । भर्गः । राज । पुरः । एतृ । ऽजा नन् ॥ ५९ ॥ भगंस्ततश्च चतुः पान भर्गस्ततश चर्चेष्टुलानि १ k कश. R R सेशं. २ A E फ़्लायंन. ३ & अंशुनो K sqान. ४ P पश्यंल् । We with P → Cr. ५ So we with all or authorities. See Rw