पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० १.] ५११ चतुर्दशे काण्डम् । ३०३ त्वष्टा पिषेश मध्यतोनु वर्भानोसा नों अस्तु सुमली ॥ ६० ॥ भगः । ततक्ष । चतुर्थः । पादन् । भर्गः । ततक्ष । चत्वारि । उष्पलोनि । त्वर्थे । पिपेश । मध्यतः । अमुं । वक्षन् । सा । नः । अस्तु । सुspली ॥ ६२ ॥ सुकिंशुकं बहूढं विश्वरूपं हिरण्यवर्णं सुवृतै सुचक्रम । आ रोह सूर्यं अमृतंस्य लोकं स्योनं पतिंभ्यो वहतुं णु विम् ॥ ६१ ॥ सुsकिंशुकम् । वहतुम् । विश्वऽरूपम् । हिरण्यऽवर्णम् । सुद्युम् । सुऽचक्रम् । आ । लोह। सूर्यं । अमृतस्य । लोकम् । स्योनम् । पतेिऽभ्यः धतुम् । कृणु । त्यम् ॥ ६१ ॥ अभ्रातून वरूणामंशुम्न वृहस्पते इन्द्रापीतिज्ञ पुत्रिणीसास्मभ्यं सवितर्वह ॥ ६२ ॥ अभ्रातुsीम् । चक्षण । अथाऽनीम् । वृहस्पते इन्द्रं । अर्पतिGनम् । पुत्रिणीम्। आ । अस्मभ्यंम् । सवितः । वद ॥ ६२ ॥ मा हिंसिष्टं कुमा”१ स्यूषं दैवकृते पथि । शालया देव्या शी स्योनं फैण्मो वधूप्रथम् ॥ ६३ ॥ सा । हँसिद्धम् । कुमारैरि । स्थूणे इतेि । देवऽकृते । पथि । शालायाः । देव्याः । द्वारम् । स्योनम् । कृण्मः । वधूऽपथम् ।। ६३ ॥ बलार्परं युज्यतां ब्रह्म पूर्वं ब्रहन्तुतो मध्यतो ब्रह्म सर्वतः । अनायुधां देवपुरं प्रपथं शिवं स्योना पतिलोके वि रांज ॥६४॥() प्रई। अपरम् । युज्यताम् । प्र । पूर्वम् । श्री । अन्ततः । मध्यतः । अहद । सर्वतः । अनाध्याधाम् । देवपुराम् । प्रऽर्था । शिवा । स्योना । प्रतिऽलोके । वि । सा ॥ ६४ ॥ (६) प्रथमेनुवाके प्रथमं सूक्तम् ॥ इति प्रथमोनु षकः ॥ १ A बभ्रान्स्सा K K ° . # ५F. Beems to to correct to ९ {p. W¢ with c D 3 R Sv De o« P P = CP. २ So we witl all our authorities, See Ry ३ P सूर्ये . ४ ३ °फी. ५ B corrects to सञ्चितुर्वेद- ६ BAD & R S cs ३ libr १. We witle = v De. ७०षीम् 1. * °र्थ (on mitting म्). We with J C ८ A B = c4 शुिच. We with C D E K K R Sv De.