पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ |वसंहितायां तुभ्यमग्ने पर्ववहनसूर्या बहुतुन सह । स नः पतिंभ्यो आयां दा ईमें जय सुह ॥ १ ॥ तुभ्यंम् । भने । परि । अवहन् । सूर्याम् । वतु । सह । सः । नः । पतिंऽभ्यः । आयामे । यतो । भने । ऽऽज्ञया। सह ॥ १ ॥ पुनः पत्नींमुनिर्दार्धं सुह वर्चसा । ईर्षापैरस्या यः पतिर्जीवति शरदः शतम् ॥ २ ॥ पुनः । पत्रम् । अग्निः । अत्। आएँथा tr । सह । वर्चसा । दीर्घऽआयुः । अस्याः । यः । पतिः । जीवति । शरदः। शतम् ॥ २ ॥ सोमंस्य ज्या प्रथमं गन्धर्वस्तेपेः पतिः। तृतीयों अग्निष्टे पतिस्तुरीयंस्ते मनुष्यजाः ॥ ३ ॥ सोमस्य । जाया । प्रथमम् । गन्धर्वः । ते । अपैरः । पतिः । ततीयैः । अग्निः । ते । पतिः । तुरीर्थः। ते । मनुष्यऽजाः ॥ ३ ॥ सोमों ददद् गन्धर्वायं गन्धवों ददत्रये । रयिं च पुत्रांश्चदाभिर्महृमयों इमाम् ॥ ४ ॥ सोर्मः । ददत् । गन्धर्वोये । गन्धर्वः। ददत्। अग्नये । रथिम् । च । पुत्रान् । च । अत् । अग्निः । मम् । अथो इति । इमाम् ॥ ४ ॥ आ वांगगनसुमतिर्वाजिनीवसू न्यधना कृसु काम अरंसत । अभूतं गोपा भिंयुना शुभस्पती प्रिया अंQम्णो दुर्यो अशीमहि ॥ ५ ॥ आ । वाम् । अगन् । सुऽमृतिः । वाजिनीवसू इति वाजिनीऽवख । नि । अश्विना । है Sख । कामाः । अरंसत । अभृतम् । गोपा । मिथुना । शुभः । प्रती इतीि । प्रियाः । आर्यम्णः । दुर्यान् । अशीमहि ॥ ५॥ सा मन्दसाना मनसा शिवेनं रयिं धेहि सर्ववीरं वचस्यपि । - सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणु पथिष्ठामपं दुर्मतिं हृतम् ॥ ६ ॥ १ So we with all our authoritics and rightly as अझे (to be pronounced अग्गगे ) begins the phda. Only P has rः। अने ।. U० ६ अंले changed to वा अने. An others द अने. Thus the nuccent though doubtful is thnt of all reliable MSS. and Vaidikas. ३ P जाय के. ३ B न्यश्विना.