पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ•२, सू०२. ] ५१२ चतुर्दशं काण्ड । ३०५ सा । मस्सना । मनैसा । शिवेन । रथिम् । चेदि । सर्वsषीरम् । शस्प्म् ि। सुऽगम् । तीर्थम् । शुभ्रष्नम् । शुभः । पती इति । स्थाणुम् । पथ्रूिथाम्। अयं । दुऽतिम् । हतम् = ६ ॥ या ओषधयो या नद्यो३ यानि क्षेत्राणि या वना । तास्खां बधु प्रज्ञावंत पथे रक्षन्तु सः ॥ ७ ॥ वाः । ओषधयः । याः । न६ । यानि । तैत्रणि । या । वर्मा । ताः । त्। मधु । प्रजावतीम् । पर्यं । रक्षन्तु । रक्षसैः ॥ ७ ॥ एनं पन्थांमरूक्षाम सुगं स्वस्तिवाहनम्। यसिँगन वीरो न रिष्यत्युन्येषां विन्दते वसृ ॥ ४ ॥ आ । इभम् । पथ्यम् । अरूाम् । सुऽगम् । स्वस्तिऽशनम् । यस्मिन्न । र । न । रिर्थेति । अन्येयम् । विश्वतै । वर्ड ॥ ८ ॥ इदं सु में नरः शृणुत याशिषा दंपती समन्वृतः । ये गन्धर्वा प्रसंग दैवीषु वनस्स्न्येषु येधि तयुः। स्योनास्ते अस्मै वै भवन्तु मा हिंसिषुर्वहतुरैषमनम् ॥ ९ ।। इदम् । सु । मे । नरः । शृणुत। यय। आऽशिष। दंपती इति दम्ऽती । सम् । अश्रुतः । ये । गन्धर्वाः । अप्सरसः । यु। देवीः । एषु । थानस्स्येषु । ये । अधेि । तस्थुः । स्योनाः । ते । अस्यै । वै । भवन्तु । म । हँसिषुः । वदतुम् । उपमानम् ॥ ९ ॥ ये वृश्चिन्द्रं वहतुं यक्ष्मा यन्तुि जनैं अर्थं । पुनस्तान लिय ट्रेवा नयन्तु यत् आगताः ॥ ॥ १० (७) ये । वध्यः । चन्द्रम् । धतुम् । यकर्माः । यन्ति । जनन । अढं । पुनः । तान् । युतियें । देवाः । नयन्तु । यतः । आऽगताः ॥ १० ॥(७ ) मा बिंदन परिपन्थिनो य आसीदन्ति दंपती सुगेनं दुर्गमततामयं दानधीतयः ॥ ११ ॥ ११ Pहै पथम् ।. २ So wg with all our MSS. and Vaidikas. The first two lines have to be construed together and the timird independently, addressed to the bride. See Rw३ B & °स्थमनम्. ४ ६ R जनैं. ५ P ¥ ^ थशिय ।. We with Ct. १७