पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ मा । विद्वान् । परिपन्थिनैः । ये । आऽसीडन्ति । वंपती इति दम्पती । सुऽगेनं । दुःऽगम् । अर्ति । इताम् । अपें । झान्तु। अरातयः ॥ ११ ॥ सं कांशयामि बहुतूं ब्रहृणा गृहैरपोरेण चक्षुषा मित्रियेण पृथुणद्ध विश्वकॅपं यदस्ति स्योनं पतिंभ्यः सविता तत् कृणोतु ॥ १२ ॥ सम् । काशयमि । वहतु । ब्रह्मणा । गृहैः। अघोरेण । चक्षुषा। मिश्रियेण । ऽिआनंदम् । विश्वरूपम् । यत् । अस्ति । स्योनम् । पतिंऽभ्यः । सुखिता । तत् । कू णोतु ॥ १२ ॥ शिवा नारीयमस्तमार्गन्निमं धाता लोकमस्यै दिंदेश । तामं”मा भगो अश्विनोभा प्रजापतिः प्रजयां वर्धयन्तु ॥ १३ ॥ शिवा । नारी । इयम् । अस्तम् । आ । अगन् । इमम् । धत । लोकम् । अस्यै । दिदेश । ताम् । अर्यमा । भगः । अधिन । उभा । प्रजऽतिः । प्रऽजय । वर्धयंन्तु ॥ १३ ॥ आमन्वयुर्वा नारीयमागुन् तस्य नरो वपत् बीजमेस्याम् सा वंः प्रजां जनयद् वक्ष्णभ्यो बिभ्रती दुग्धमृषभस्यु रेतैः ॥ १४ ॥ आत्मन्ऽवती । उर्वरी । नारी । इयम् । आ । अगन् । तस्यम् । नरः । यपत । बीजम् । अस्याम् । सा । घः । प्रऽजाम् । जनयन् । वक्षणभ्यः । बिभ्रती । दुग्धम् । ऋषभस्य । रेतैः ॥ १३ ॥ अतेि तिष्ठ विराडसि विष्णुरिवेह सरस्वति । सिनीवालि प्र जायतां भगस्य सुमतावंसत् ॥ १५ ॥ प्रति । तिष्ठ। विऽराट् । असि । विष्णैःऽइव । इह । सरस्वति । सिनीवालि । प्र । जायताम् । क्षगस्य । सुऽमतौ । असत् ॥ १५ ॥ उद् वे ऊभिः शैम्य हन्त्वापो योक्तणि मुञ्चत । माङ्गुष्कृतौ व्येनिंसावद्यावशूनमारताम् ॥ १६ ॥ उत् । व चः । अनेः । शम्यः। हन्तु । आपः । योक्कणि । मुश्चत । १ B or i० to °I". A B ARE v De C» ०मी०. We with c D E K S. २ P वर्धयतु ।. ३ K K V P ॐ बीजमस्याभ्. De अस्यां clange | to २मस्यां. ४ P उर्धरी ।. ५ 3 इ म्य. ६ B °ङछनौ. C = दुःकृतौ. ७ D व्येनं°. F