पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२, सू० २.] ५१२ चतुर्दशे काण्डम् । ३०७ मा । अर्धेःऽकृतौ । विीनसौ । अञ्जयौ । अर्जुनम् । आ । अरतम् ॥ १६ ॥ अघोरचक्षुरपतिग्मी स्योना शग्मा सुशेव सुयम गृहेभ्यः । वीरसुद्रुवुकमा सं त्वयैधिषीमहि सुमनस्यमांना ॥ १७ ॥ अघोरचक्षुः । अपैतिऽमी । स्योना । शग्मा । सृऽोय । सुऽयम् । । वीरसूः। वेङऽकमा । सम् । त्वय। एधिषीमहि । सऽमनस्यमान। ॥ १७ ॥ अदेवभ्यर्पतिरुहैर्धि शिवा पशुभ्यः सुयम सुवर्चाः। प्रजावंती वीसूर्द्रवृकामा स्योनेममुनिं गार्हपत्यं सपर्य ॥ १६ ॥ अर्घवृऽमी । अर्षति ऽमी । इह । एधि । शिवा । पशुऽभ्यैः । सुऽयम् । सुऽचर्चा: । प्रजाऽर्धती । श्रीरऽसुः । देवुऽकमा । स्योना । इमम् । अग्निम् । गार्हऽपत्यम्। सपर्थ ॥ १८ ॥ उतिष्ठेतः किमिच्छन्तीदमार्गा अहं वेंडे अभिभूः स्वाद् गृहात् । शून्यैषी निधंते या“गन्धोतिष्ठाराते । पंत मेह रंस्थाः ॥ १९ ॥ । जत् । तिष्ट । इतः । किम् । इच्छन्ती । इदम् । आ । अगFः अहम् । त्थr । सेडे । अ भिऽभूः । स्वात् । गृहात् । यून्यऽएषी । निःsझते । या । आऽजगन्धे । उत् । तिg । अराते । प्र । पत । मा। इह । रस्थ ॥ १९ ॥ यदा गार्हपत्युमसंपर्यंत पूर्वमसेि वधूरियम् । अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥ । २० ।। ( ) यदा । गाईऽपत्यम् । असंपर्येत् । पूर्वम् । अग्निम् । वधूः । यम् । अर्थ । सरस्वत्यै । नारि । पितृऽभ्यैः । च । नमः । कुरु ॥ २० ॥ ( ८ ) शर्म वर्मीतदा हास्यै नार्यो उस्तरे । सिनीवालि प्र जोयतां भगस्य सुमतावसत् ॥ २१ ॥ शर्म । वर्म । एतत् । आ । हर । अस्यै । नायै । उपस्तरे । सिनीवालि । प्र। जायताम् । भर्गस्य । सुऽसतौ । असत् ॥ २१ ॥ यं बस्बीजं न्यस्यथ चर्म चोपस्तृणीथनं । ! c k प्रजावतीर्वाद्द्यु’. २ ८ °च . ३ So we with all or ASS. and aidikaa, ४ ८ ९मीपर्यंत ". धैः