पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० अपवहेय तदा रोहतु सुप्रजा या कन्य विन्दते पतिम् ॥ २२ ॥ यम् । अयंजम् । निऽभस्यथ । चर्म । घ। उपऽस्तृणीथनं । तत् । आ । रोहतु । सुऽप्रजाः । या । कन्या। खिन्दतें । पतिम् ॥ २२ ॥ उपं स्तृणीहि बल्बनुम७ि चर्मणि रोर्हिते तत्रोपविश्यं सुप्रजा इममेिं संपर्यंतें ॥ २३ ॥ उर्ष । स्तृणीहि । बल्वजम् । अधेि । धर्मणि । दिते । तमी । उgऽविश्यं । सुऽप्रजाः । इमम् । अग्निम् । सपर्यतु ॥ २३ ५ आ रोहु चमोंपे सीनिमेष वो हन्ति रक्षसि सर्वा । इह प्रजां जनय पत्ये अस्मै सृज्यैष्ठयो भवत् पुत्रस्तं एषः ॥ २४ ॥ आ । रोह । चर्म । उर्ष १ सीट् । अग्निम् । एषः । देवः । हन्ति । रक्षांसि । सर्वं । इह । प्रज्ञाम्। जनय । पत्यै । अस्मै । सुऽन्यैध्यः । भवत्। पुत्रः । ते । एषः ॥ २४ ॥ वि तिष्ठन् मातुरस्या उपस्थान्नानरूपाः पशवो जायमानाः। सुमङ्गल्यु सीममुनिं संपनी प्रतिं भूपेह देवान् ॥ २५ ॥ वि । तिष्ठन्ताम् । मातुः । अस्यः । उपऽस्यात् । ननांऽरूपः । पशवः । आर्यमानाः । सुमङ्गली । उ । सीद् । इमम् । अग्निम् । सम्ऽपं । प्रतेि । भूप । इह । येवान् ॥ २५ ॥ सुमङ्गली तरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः स्योना श्वश्र्वे प्र गृहान् विशुमान् ॥ २६ ॥ सुऽमङ्गली । प्रऽतरणी । गृहाणम् । सुशेषु । पत्यै । अश्वशुराय । शम्ऽभूः । स्योना । व नैं । प्र । गृहान् । विश । इमान् ॥ २६ ॥ स्योना भंव् श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः । स्योनास्यै सर्वस्यै दिशे स्योना पृष्टायैषां भव ॥ २७ ॥ स्योना। भव । श्वशुरेभ्यः । स्योना। पत्यै । गृहेभ्यैः । स्योता । अस्यै। सर्वस्यै। बिशे । स्योना । पुष्टायं । एषाम् । भव ॥ २७ ॥ सुमङ्गलीरियं वधूरिमां समेत पश्येत । सौभाग्यस्यै दुवा दौर्भाग्यैर्विपतन ॥ २४ ॥ २ c संपर्यंत . k अस्ये. ३ P Q सर्वाः ।. * P अस्याः । .