पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० उत् । निष्ट । इतः । विश्वसो इति विश्व ऽधसो । नमंसा । ईडामहे । । जामिम् । इच्छ। पितुऽसदम्। निऽऽक्तभ्। सः । ते । भगः । जनुषी । तस्य । विद्धि ॥ ३३ ॥ अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्ये च । तास्ते नियंभि ताः परेहि नमस्ते गन्धर्वैर्जुन कृणोमि ॥ ३४॥ अप्सरसः । सधsमादम् । मन्ति । हविःऽधानम् । अन्तरा । सुर्यम् । च। ताः । ते । निर्जम् । अभि । ताः । प।दुहि। नमैः । तेन गन्धर्वेऽऽतुन। कृणोमि ॥ ३४ ॥ नमो गन्धर्वस्य नर्मसे नमो भामय चक्षुषे च कुण्मः । विश्वावसो ब्रह्मणा ते नभोभि या अप्सरसः परेहि ॥ ३५ ॥ नमः । गन्धर्वस्य । नर्मसे । नभैः । भामय । चक्षुये । च । कृण्मः । विश्वंयसो इति विश्र्थेऽवसो । ब्रह्मणा । ते । नर्मः। अभि। जयाः। अप्सरसः । पर। इहि ॥३५॥ या वयं सुमनसः स्यामोदितो गन्धर्वमाववृताम । अन्नस देवः परमं स्धस्यूमगन्म यत्र प्रतिरन्त आयैः ॥ ३६ ॥ राया । वयम् । सुऽमनसः । स्याम । उत् । इतः । गन्धवम् । आ । अवीवृताम् । अर्गन् । सः । देवः। परमम् । सुधऽस्र्थम् । अर्गन्म । यऽ । ऽऽतिरन्ते । आयुः ॥ ३६ सं पैितरावृविये सृजेयां माता पिता च रेतसो भवाथः । मर्थं इव योषामधिरोहयैनां प्रजां कृण्वाथामिह भृष्यंतं रयिम् ॥ ३७ ॥ सम् । पितरौ । ऋत्विये ईति । सृजेथाम् । माता । पिता । च । रेतसः। भवाथः । मयै:व । योषांम् । अधेि । रोहय । एनम् । प्रऽजाम् । कृण्वथाम् । ह। पुष्यते । रयिम् ॥ ३७ ॥ तां पूष छिवतमामरयस्व यस्यां बीजं मनुष्या ३ वर्षन्ति । या उशती विंश्रयति यस्यमुशन्ः प्रहरैर् शेषः ॥ ३४ ॥ नं ऊरू ताम् । पॅन । शिवऽतमाम् । आ । ईयस्व । ययम् । बीजम् । मनुष्याः । वन्ति । १ see note 1 page B0). २ ॐ नमोभिर्जाया. B नमोभिज्ञाया. १A. C* प्रेष्यतां. ce पुष्यतां।changed to पुण्युतं ।. ४ So PJ CE. Would not the locative le preferable ? Se" firt-1ot to ; . ४. 2१. ५ P एनाम् ।. ६ so we with A B B C D E K K R S v De cs ॐ पूपम् । . P cv पूषन् ।. J पूषन् । changed to पूषन् ।. Rs have clangc the accent to ऍ ium conformunity with the Rigved. ७ K °सुभयांति.