पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°२, सु°२] ५१२ चतुर्दशं काण्डम् । ३११ या । नः । ऊरू इति । उशती। विऽश्रयति । यस्याम । उशन्तः । प्रऽहम । शेषः ॥ ३८ ॥ आ रोहोरुमुपं धत्स्व हस्तं परि यजस्व जायां सुमनस्यमानः प्रज्ञां कृण्वाथामिह मोदमान दुर्घ खामार्ः सविता कृणोतु ॥ ३९ ॥ आ । रोह । ऊरुम्। उपें } धत्स्व । इस्तं । परं । स्वजस्व । जायाम्। सुर नस्यमानः। ऽताम् । कृण्वाथम् । ६ । मोदमानौ । दर्धम् । वाम् । आर्युः। सविता । कृणोतु ॥ ३९ ॥ आ वां पूजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्कएँमा । अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदं शं । चतुष्पदे ॥४०॥(१० आ । थाम । प्रऽजाम् । जनयतु । प्रजाऽपैतिः । अछोरात्राभ्याम् । सम्। अन। अर्यमा । अद्रेःऽमङ्गली । पतिऽलोकम् । आ । विश । इमम् । शम्। नः । भध। हिउँदें । शम् । चतु:ऽपदे ॥ ४० ॥ (१० ) देवैर्दत्तं मनुना साकमेतद् वाधूयं वासों वस्त्रम् वध्वः । यो ब्रह्मणे चिकितुषे ददति स इद् रक्षांसि तस्योनि हन्ति ॥ ४१ ॥ देवैः । वृत्तम् । मनुना । साकम् । एतत् । चार्धेऽग्रम् ! वार्सः। वध्वः । च । यत्रम् । यः । अह्णे । चिकितुएँ । ददति । सः । इन। रक्षांसि । तपोनि । हन्ति ॥ ४१ ॥ यं में तो अॅलभागं वधूयोर्वाड्यं वास वस्त्रम् । वध्वव युवं ब्रह्मणेनुमन्यंसानौ वृहस्पते साकमिन्द्रश्च तम् ॥ ४२ / यम् । मे । दत्तः । आहाऽभागम् । वधूऽयोः। वधूऽयम् । वासः । वध्वः । च। वनम् युधम् । ब्रह्मणे । अनुऽमन्यमानौ । यूईस्पते । साकम् । इन्द्रः । च । दतम् ॥ ४२ ॥ स्योनाद्योनेरधि बुध्यमानौ हसामुदीौ महंसा मोदमानौ । सुगू सुपुत्रौ संगृहो तैराथो जीवावुषसो विभातीः ॥ ४३ ॥ स्योनात् । योनेः । अधेि । बुध्यमानौ । हसामुदौ । महंस । मोदमानौ । सुगू इति सुऽ । सुपुत्रौ । सुsगृहौ । तराश्वः । जीयौ । उपसः । विभातीः ॥ १३ ॥ नवं वसनः सुरभिः सुवास उद्गौ जीव उषसो विभातीः। आण्डात् पतत्रीवमुझि विश्वस्मादेनंसस्परि ॥ ४४ ॥ १ P द्विपदे ।. १ & c¢ययन्में. De यन्मे chnungst t० यं में. ३ D EXD चराथो. C तंरर्थ.