पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° २. सू०२. ] ५१२ चतुर्दशं काण्डम् । ३१३ या में प्रियतमा तनूः सा में बिभाय वाससः। तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा व्यं रिषाम ॥ ५० ॥(११) या । मे । प्रियऽतमा । तनूः । सा । १ । यिभाय । धासंसः । तस् । अप्रै । त्वम् । वनस्पते । नीविम् । कृणुष्व । मा । वयम् । रिशाम ॥ ५० ॥ (११) ये अन्त यावतीः सिचो य ओर्तवो ये च तन्तवः । वासो यत् पत्नीभिरुतं तन्नः स्योनमुप स्पृशात् ॥ ५१ ॥ ये । अग्तः । यार्वतीः । सिर्चः । ये । ओतंत्रः । ये । त्र । तन्तवः । वासः । यत् । पतभिः । उतम् । तत् । नः । स्योनम् । उपं । स्पृशत् ॥ ५१ ॥ उशतीः कन्यल इमाः पितृलोकात् पतिं यंतीः। अवं दीक्षार्मस्त स्वाह ॥ ५२ ॥ उशतीः । कन्यलाः । इमाः । पितृऽलोकात् । पतिंम् । यंतीः । अवं । दीक्षाम् । असृक्षत । स्वाहा ॥ ५२ ॥ बृहस्सतिनावंस्टां विश्वे देवा अंधारयन् । वचों गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥ ५३ ॥ बृहस्पतैिना । अवंऽसृष्टम् । विश्वे । देवः । अधारयन् । वर्चः । गोडें । प्रऽविष्टम् । यत् । तेन । इमम् । सम् । सृजामसि ॥ १३ ॥ न ==

  • ० ॥

तेजो गोषु प्रविष्टं यत् तेनं० ॥ ५४ ॥ ०॥ तेजः । गोधु । प्रऽविष्टम् । यत् । तेने (७ ॥ ५४ ॥ '० । भगो गोषु प्रविष्टो यस्तेनं० ॥ ५५ ॥ ०॥ भगः । गोधु । प्रविष्टः । यः। तेन ।० ॥ ५५ ॥ T० । यशो गोषु प्रविष्टं यत् तेनं० ॥ ५६ ॥ २ ४ मि . २ All our authorities are पतियतीःtle (Pada-authorities ratin ; पतिंम् । युताः । ५