पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू०२.] ५१२ चतुर्दशं काण्डम् । ३१ ५ अनिष्ट्वा तस्मादेनंसः सवित च प्र मुञ्चताम् ॥ ६२ ॥ यत् । ते । ऽऽयम् । पुशुणु । यत् । वा । गृहेषु । निस्थतम् । अघकृऽर्भिः । - धम् । कृतम् । अहिः । रघ । तस्8 । एनसः । सविता । च । प्र । मुञ्चताम् ॥ ६२ ॥ इयं नाधृषे बूते पून्यावपन्तिका । दीर्घायुरस्तु मे पतिर्जीवति शरदः शतम् ॥ ६३ ॥ यम् । नारी । उर्ष । भूते । पूर्णानि । आऽश्वपन्तिका । दीर्घऽयुः । अस्तु । मे । पतैिः । जीवति । शरदः । शतम् ॥ ६३ ॥ इहेमाधेिन्द्र स नुद चक्रवाकेदृ दंपती । भुजयैनौ स्वस्तुकौ विश्वमायुर्यश्रुतम ॥ ६४ ॥ द । इमौ । इन्द्र । सम् । सुदु । चक्रवाकrkव । दंपती इति दधेऽर्पती । ऽऽजय । नौ । सुऽअस्तुकौ । विधेम् । आर्युः । चि । अश्रुम ॥ ६४ ॥ यदसुन्द्यामुपधाने यद् वपुवासने कृतम् । विवाहे कृत्यां यां चुनाने तां नि दध्मसि ॥ ६५ ॥ यत् । आऽस्म्यम् । उऽधने । यत् । च । उपऽवासने । कृतम् । विऽवाहे । कृप्याम् । याम् । चक्रुः । औऽकाने । ताम् । निं । दध्भसि ॥ ६५ यद् दृष्टुंतं यच्छमलं विद्महे बहुतौ च यत् । तत् सँभुलस्यं कम्बुले मृज्महें दुरितं व्यम् ॥ ६६ ॥ यत् । दुःसृतम् । यत् । शर्मलम् । विsोहे । वङ्गतौ । च । यत् । तत् । सम्भलस्यं । कुम्नले । मृज्महे । दुःsrतम् । वयम् ॥ ६६ ॥ १ A B B D E F R $D¢c& P += Cr all \he Vaiblikas K v पूल्प ”, g alone lasB पूल्य’. The Prikrit formn is पुख पोल, पोल, पोलय, { $see -Jacobi's Ak¢y/le Bethlayen, 86, 81) and not पुष्प or पुण्फ, and thus points to an original पूल्य ard not पूल्प. The fact that the Vaidikas repeat पूरूष आight only show heat alteir eadling was derived fronm the MSS. which they misoad. २B ४ सधै°. ३B R J ‘श्रुतम्. ४ P चक्रकsईव ।. ५ P सुधाम् ।. ६ P P आबा’. We with C . ७ P p परिं । (tor भि ।. We with J C¢ ८ 3D C यहूःकृतं. ३ यद्भुःष्कृ. ९ B D E Rsc%P¥ ] ^^ मृण्महें. /