पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ संभले मलं सादयित्वा कैम्बले दुरितं द्वयम् । अभूम यज्ञियः शुद्धाः प्र ण आयूषि तारिषत् ॥ ६७ ॥ सम्ऽभुले । मीम् । सावयित्वा । कळले । दुःऽतम् । वयम् । अभूम । यज्ञियः । शुद्धः । ऽ । नः । माचूंषि । तरिषस् ॥ ६७ कृत्रिमुः कण्टकैः शतन् य एषः। अपोस्याः केश्यै मल्स शीर्षण्यै लिखत ॥ ६८ ॥ कृत्रिभः । कण्टकैः । शतऽदैन । गः । एषः । अर्प । अस्याः । केश्यंम् । मलम् । अयं । शीर्षण्यम् ि। लिखत् ॥ ६८ ॥ अङ्गदङ्गाद् वयमस्या अणु यक्ष्मं नि दैमसि तन्मा प्राप्त दृथिवीं मोत झेबान दिवं मा पार्षदुर्वन्तरिंदम् अपो मा प्राप्न्मलंमेतदंते यमं मा मापेतं पित्रैश्च सर्वान् ॥ ६९ ॥ अन्नात्ऽअङ्गात् । वयम् । अस्यः। अयं । यअॅम् । नि । दध्मसि । तत् । म । प्र । आपत् । पृथियो । मो । उत । दैवान । दिवंम् । मा । प्र । आए । अभ पT उरु । अर ॐषः । मौ। म । आप्त् । मलम् । एतत् । अग्ने । यमम् । म। प्र । आपत् । पितृन् । च । सं व नह्यामि पयसा पृथिव्याः सं त्व नह्यामि पयसौषधीनाम् । सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेर्मम ॥ ७० ॥(१३) सम् । स्य । नह्यामि । पयसा । पृथिव्याः । सम् । त्वा । नह्यामि । पर्धेसा । ओर्यधीनाम् । सम् । त्वा । नह्यामि । प्रऽजय । धनैन । सा । सम्ऽनेछ। सनुहि । यर्जम् । आ । इमम् ॥ ७० % (१३) अमोहमस्म् िसा त्वं सामाहमस्म्यूलं द्यौर्हं घृथिवी त्वम् । 4 D5 c= P V. C तापं. २ So we with A B B C D E R, C; J. P p कटकः । ऽ कंकतः «hanged to कंटकःC > कंटकः changed to कंकतः ( without accent). D¢ कंट्कः changed to कंकतः, x K V कंकतः . ३ D X R 3 अपास्याः . ४ K k v Z लिखा . Deलिस्यात् claungol to लिग्नात् . ५ A D E R S Cs ३ for १. ६ # & प्रापयितुंझ. ७ P अस्याः । «P यक्ष्मंन् ।. ५ P मा। ।. १० P अपेः। ॐ आपः । . ११ A B वाङ्मैमी.