पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र काण्डे त्रयमहिमा प्रपष्यते । अत्यो नाम उपनयनादिसंस्कारहीनः पुरुषः । सोऽर्थाद् ग्रादिवेदविहिताः क्रियाः कर्तु नाधिकारी । न स व्यवहारयोग्यत्यादि जनमतं मनसिकृय अत्यधिकारी प्राप्य महनुभावो आत्यो देवप्रिये त्यो ब्राह्मणक्षत्रियर्षेर्बर्चसो मूलं किंबहुना त्रायो देवाधिदेव एते ति प्रतिपाद्यते । यत्र त्रयो गच्छति विषं जगद् विश्वे च देवस्तत्र तमनुगच्छन्ति तस्मिन् स्थिते तिष्ठन्ति तस्मिश्चलति ते चलन्ति । यदा स गच्छति राजवत् । गच्छतीत्यादि । न पुनरेतत् सर्वत्रास्यपरं प्रतिपादनम् अपि तु कचिद्वि दूतमं महाधिकारं पुण्यशीलं त्रिमंमन्यं कर्मणैर्ऋीविंद् िव्रत्यम् अनुरूप वचनम् इति मन्तव्यम् । व्रत्यं आसीदीयमान एव स प्रजापतिं समैरयत् ॥ १ ॥ ग्रायः । आसीत् । ईयमानः । एव । राः । प्रजाऽर्पतिम् । सम् । ऐरयत् ॥ १ ॥ स प्रजापतिः सुवर्णमात्मन्नपश्यत् तत् प्राजनयत् ॥ २ ॥ सः । प्रजापतिः । सुवर्णम् । आरमन् । अपश्यत् । तत् । प्र । अजनयत् ॥ २ ॥ तदेकमभवत् तकूलाममभवत् तन्महदभवत् तज्ज्येष्ठमभवत् तद् ब्रह्म भवेत् तत् तपोभवत् तत् सत्यसंभवत् तेन प्राजांयत ॥ ३ ॥ तत् । एकंम् । अभवत् । तत् । ललामं । अभवत् । तत् । मछत् । अभवत् । तत् । ज्ये छम् । अभवत् । तत् । ब्रहँ । अभवत् । तत् । तर्पः । अभवत् । तत् । सस्यम् । अश् यत् । तेन । प्र । अजायत ॥ ३ ॥ सोविर्धतु स मुहानभवत् स महादेवोभवत् ॥ ४ ॥ । सः । अवर्धत । स: । महन् । अभयत् । सः । मrsढेघः । अभवत् ॥ ४ ॥ स देवानामीश पर्येत स ईशानोभवत् ॥ ५ ॥ सः । देवानांम् । ईशम् । परि । ऐत् । सः । ईशनः । अभवत् ॥ ५ ॥ स एंकायोभवत् स धनुरादं तद्देवेन्द्रधनुः ॥ ६ ॥ सः । एकऽश्वत्थः । अभवत् । सः । श्रीः । आ । अदत्त । तत् । एव । इन्द्रधनुः ॥ ६ ॥ नीलमस्योदरं लोहितं पृष्ठम् ॥ ७ ॥ नीलम् । अस्य । उदम् । लोर्हितम् । पृष्टम् ॥ ७ ॥ नीलेनैवाभेियं भ्रातृव्यं श्रोणंति लोहितेन धिषन्तै बिध्यतीतेि ब्रह्मवा दिनों वदन्ति ॥ ६ ॥ = = == == किमी२।