पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० अथर्वसंहितायां नीलेन । एव । अप्रियम् । भ्रातृव्यम् । प्र। ऊणोति । लोहृितेन । द्विषन्तंम् । विध्यति । ति । ब्रह्म वादिनः वदन्ति ॥ ८ ॥ इति प्रथमेनुवाके प्रथमं पर्यायसुतम् ॥ स उदतिष्ठत् स प्राचीं दिशमनु व्युचिलत् ॥ १ ॥ सः । उत् । अतिष्ठत् । सः । प्राचीम्। दिर्शम् । अर्जु । वि। अचलत् ॥ १ ॥ तं बृहच्च रथंतुरं चदित्याश्च विश्र्वे च देवा अनुपचिलन् ॥ २ ॥ तम् । वृढन् । च । रथम्ऽतरम् । त्र । आदित्याः । च । विश्वे । च। देवः । अनुऽव्यचि लन् ॥ २ ॥ बृहूते स रंयंत्रायं चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ बृञ्जते य च वे एवं विद्वांसं व्रात्यमुपवदति ॥ ३ ॥ यहते । त्र । वै । सः । रथम्ऽतराये। च । आद्रियेभ्यैः। च । विश्र्वेभ्यः । च । देवेभ्यः । आ । वृश्चते । यः । एवम् । विद्वांसंम् । बाल्यंम् । उपऽघर्दति ॥ ३ ॥ बहतश्च वै स रथंतरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धामी भवति तस्य प्राच्यां दिशि ॥ ४ ॥ बहतः । च । यै । सः । रथम्ऽतरस्य । च । आदित्यानाम् । च । विश्वेषाम् । च । हे - वार्ताम् । प्रियम् । धार्म । भवति । तस्य । प्रच्यम् । दिशि ॥ ४ ॥ अजा पुंश्चली मित्रो मौग्धो द्विशतं वासोहरूष्णीषं रात्री केश हरितौ भवनों कल्मलिर्मणिः ॥ ५ ॥ श्रद्ध। पंधली । मित्रः । मागधः । विज्ञानम् । वासः । अहः । उष्णीषम् । राषं । केशः । हरितौ । प्रऽवत । कल्मलिः । मणिः ॥ ५ ॥ भूतं च भविष्यच्च परिषेकन्दौ सन विषथम् ॥ ६ ॥ भूतम् । च । भविष्यत् । च । परिऽस्कन्दौ । मनः । विऽथम् ॥ ६ ॥ मृतुरिश्वा च पर्वमानश्च विपथवाहौ वातः सारथी रेष्मा मंदः ॥७॥ मातरिश्व । त्र । पवमानः । च । विषयऽवाहौ । वार्तः । सारथिः। रैष्मा । प्रतोदः ॥ ७ ॥ १ B C D C५ C मश्र मागध. R भित्र माध. We with A B D K K sv De P {}. २ D E K S V D C परिस्कन्द. We with A B + g k R. ३ so we with all our authorities. See Ry४ So we witl all our authorities. See Ry ! !