पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ स उदतिष्ठत् स प्रतीचीं दिशमनु व्यचिलत् ॥ १५ ॥ सः । प्रतीचीम् । दिशम् ।० ॥ १५ ॥ तं वैरूपं च वैराजं चापश्च वर्तणश्च राजनुव्यचलन ॥ १६ ॥ तम् । वैरूपम् । । वैराजम् । च । आपः । च । वर्हणः । च । राजा । अनुऽव्यचिलन् ॥१६॥ वैरूपायं च वै स वैराजायं चाद्याश्च वरुणाय च राज्ञ आ वृञ्जते य एवं विद्वांसं त्रयमुपवदति ॥ १७ ॥ वैरूषार्थ । च । वै । सः । वैराजाय । च । अत्ऽभ्यः। च । वरुणाय । च । राप्ते । आ । वृश्चते ।• ॥ १७ ॥ वैरूपस्य वै स वैराजस्यं च वसृणस्य च राज्ञः प्रियं धामे भ च चापलं वति तस्य प्रतीच्यां दिशि ॥ १४ ॥ वैरूपस्य । च । वै । सः । वैराजस्थं। च । अपाम् । च। वरुणस्य । च । राज्ञः । प्रियम् । धाम । भवति । तस्यै । प्रतीच्यम् । दिशि ॥ १८ ॥ ईरा पुंश्चली हसों मेधो विज्ञानं वासोहरुष्णीषं रात्री के हरितौ प्रवनौ कल्मलिर्मणि णेः ॥ १९ ॥ इरा । पुंश्चली । हसः । मागधः । विज्ञानम् । वासः । अहः । उष्णीषे । राज्ञे । केदाः । इतिौ । प्रऽवत । कल्मलिः । मणिः ॥ १८ ॥ अहंश्च रात्री च परिष्कृन्दौ मन०० ॥ २० ॥ अहं: । इव । रात्री । च ।e ॥ २० ॥ स उदतिष्ठत् स उदीचीं दिशमनु व्युचिलत् ॥ २१ ॥ सः । उत् । अतिष्ठत् । सः । उदीचीम् । दिशैम् । अनु । वि । अचलत् ॥ २१ ॥ तं श्यैतं च नौधसं च सनीर्षयंश्च सोमंश्च राजनुव्यचलन् ॥ २२ ॥ १ so we lividly with all ou authorities. See RYWe rena द्वारा पु° with A B B C D E K scs PJ CyDe द्वारा डै' celhnngch to इरां पुं. K k¥v इ मुं’. The latter MISS. aue influenced by the Bijeet auccent, २ A D K k v ॐ हसो मगधो. De हस मागध्रो :langed to इस मगधो. We with bg2 Rc8 PJ Ct. ३ see noto 2 at page 320. ४ A B B C K K R सप्तऋष . We with D E 3 v De Ccः . t८