पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू° ३. ] ५१५ पञ्चदशं काण्डम् । । ३२३ तम् । श्यैतम् । च । नौधसम् । च । सप्तऽअपर्यः। च! सोमः । च। राजा। अनुऽच्यचि लन् ! २२ ॥ श्यैतायं च वै स नौधसायं च सप्तर्षिभ्यंश्च सोमाय च राक्षसः आ । चूछते य एवं विद्वांसं मात्यमुपवदति ॥ २३ ॥ श्यैतायै । च । वै । सः । नौधसायं । च् । सप्तर्षिgभ्यः । च । सोमय। च । राहें । आ । वृधते । यः । एवम् । विद्वांसम्। अत्र्यम् । उपऽवदति ॥ २३ ॥ श्यैतस्य च वै स नौधसयं च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति तस्योदीच्यां दिशि ॥ २४ ॥ इयैतस्यै । च । वै । सः । नौधसस्यं । च । सतीऽपीणाम् । च । सोमस्य । स्व । राः । प्रियम् । धार्म । भवति । तस्य । उदींच्याम् । दिशि ॥ २४ ॥ विद्युत् पुंश्चली स्तनयितुर्मागधो विज्ञानं वासोहरुष्णीषं रानी के हतिौ प्रवतीं कल्मुलिर्मणि: ॥ २५ ॥ विऽधुत् । पुंश्चली । स्तनयितुः । मागधः। विज्ञानम् । वासः। अहः । उष्णीषीम् । रात्री केशtः । हरितौ । प्रऽवत । कल्मलिः । मणिः ॥ २५ ॥ श्रुतं च विश्रुतं च परिस्कन्दी मनो विपथम् ॥ २६ ॥ श्रुतम् । च । विंऽशृतम् । च। परिऽस्कन्दौ । मनः । विऽथम् ॥ २६ ॥ मातरिश्वां च पर्वमानश्च विषयहौ वातुः सारथी मा प्रतोदः ॥२७॥ मातरिश्व। च । पवमानः । च । विपथऽवाहौ । वातः । सारथिः । रैष्मा । प्रऽतोदः ॥ २७ ॥ कीर्तिश्च यशैश्च पुरःसरावैनं कीर्तिगैच्छत्न्या यशों गच्छति य एवं वेद ॥ २ ॥ कीर्तिः । च । यशैः । च । पुर:सरौ । आ । एनम् । कीर्तिः । गच्छति । आ । यः । गच्छति । यः ।० ॥ २८ ॥ इति प्रथमेनुवाके द्वितीयं पर्यायमृतम् ॥ स कुंवत्सरमूवर्तिष्ठत् तं देवा अब्रुवन् आत्यं किं नु तिष्ठसीतेि ॥ १ ॥ १ ©P¥c¢ सप्तकी’. We with A R D E K k R$v De C. २ P °लीrः ।. ३ A D E K v De Cs परिस्फुन्चौ. ४ P Q ling n७ ८९PaleJ विश्रुतम् ।changed to विश्व तम् ।. We with CP. ५BBC £ R°धति. C : °भूद्धतिWe with A D sv D: ०. K K ,