पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ सः । सम्ऽवत्सरम् । ऊध्र्वः । अतिष्ठत् । तम् । देवः । अभूवन् । ब्रायं । किम् । ङ । तिष्ठसि । इति ॥ १ सोव्रिवीदासन्दीं मे सं भरनिति ॥ २ ॥ सः । अत्रबीत् । आऽसून्दीम् । मे । सम् । भवन्तु । इतेि ॥ २ तस्मै प्रात्ययासुन्द समभरन् ॥ ३ ॥ तस्मै । प्रत्यय । आऽसन्म् । सम् । अभरन् ॥ ३ ॥ तस्य ग्रीष्मश्च वसन्तश्च वौ पाद्वास्तां श्री वृषश्च शौ ॥ ४ ॥ तस्थुः । ग्रीष्मः । च । चूसन्तः। च। चौ। पादौ। आस्ताम् । शरत्। च। वर्षाः। च। यौ ॥ ४ ॥ वृहचे रषेत्रं चनूच्ये३ आस्तौ यज्ञायज्ञयै च वामदैव्यं च तिये॥ ५॥ युहत् । यु। थुम्ऽतुरम् । च । अनुच्ये इति । आस्ताम् । यन्नायक्षिर्यम् । च । वामऽदे व्यम् । य ! तैिर्ये इतेि ॥ ५ ॥ ऋचः प्राज्ञस्तन्तवो यजूषि तिर्यधैः ॥ ६ ॥ अर्चः । प्राञ्चः। तन्तवः । यजूषि । तिर्यञ्चः ॥ ६ ॥ वेदं आस्तरणं ब्रह्मोपबर्हणम् ॥ ७ ॥ वेदैः । आऽस्तरंणम् । ब्रह्म । उपऽबहेणम् ॥ ७ ॥ सामसुद बीथोपिश्रयः ॥ ८ ॥ समं । आऽसावः । उत्ऽगीथः । अपऽश्रयः ॥ ८ ॥ तामसुन्द वात्य् आरोहत् ॥ ९ ॥ ताम् । आऽसून्दीम् । भार्यः । आ । अरोहत् ॥ ९ ॥ तस्य देवजनाः परिष्कन्दा आसंन्संकृल्पाः प्रहृयु३ विश्वानि भूता ः ॥ १० ॥ तस्यै । देवऽजनाः । पऽिस्कृन्दाः । आसन् । सुम्ऽकल्पाः । प्रऽद्य। विद्यानि । भूतानिं । उपऽसर्वः ॥ १७ ॥ १ D तिथेA B C R c« P = C ति. We with c K k x v D. २P लाम ।. ३ A D E K sv De C५ रिस्कन्द. 8 c & R परिष्कवा. ४ AB E K P अंड्यं’. We with x c D F G g v De c& ¥J ce.