पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°१, सू° ४.] ५१६ पञ्चदशं काण्डम् । ३२५ विश्वन्यैवायं भूतान्युपुसद भवन्ति य एवं वेद ॥ ११ ॥ विश्वानि । एच । अस्य । भूतानैि । उपऽसर्घः। भवान्तैि । यः |० ॥ ११ ॥ इति प्रथमेनुधाके तृतीयं पर्यायसूतम् ॥ तस्मै माच्यां द्विशः ॥ १ ॥ तस्मै । प्रायः । दिशः ॥ १ ॥ वासन्तौ मासौं गोप्ताराबंकुर्वन् बृहच्चै रथंतरं चांनुष्ठातारौ ॥ २ ॥ वासन्तौ । मासौ । गोसायै । अंकुर्वन् । बृहत् यथम्ऽतरम् । च । अतुऽस्थता ॥ २ ॥ वासन्तावेनं मासौ प्राच्यां द्विशो गोपायतो बृहञ्च रथंतरं चरुं ति ऋतो य एवं वेदै ॥ ३ ॥ यासन्त । एनम् । मासौ । प्राच्याः । विंशः । गोषयतः । बृहत् । च । रथम्ऽतरम् । न । अनु । तिष्ठतः । यः ।० ॥ २३ ॥ तस्मै दक्षिणाया दिशः ॥ ४ ॥ तस्मै । दक्षिणायाः । दिशैः ॥ ९ ॥ प्रैषमौ मास गोप्तारावंकुर्वन् यज्ञयज्ञियं च वामदेव्यं चानुष्ठातारौ ॥ ५॥ नैष्फ। मासौ । गोप्तारौ । अकुर्वन् । यज्ञाय । च । चमदेव्यम् । च । e ॥ ५ ॥ भैष्मवेनं मासौ दक्षिणाया दिशो गणयतो' यज्ञाज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥ ६॥ फ्रेषभं । एनम् । मासौ । दक्षिणायाः । दिशः । गोपायतः । यशय यज्ञियंम् । च । चमऽदे व्यम् । च ।० ॥ ६ ॥ तस्मै प्रतीच्यां द्विशः ॥ ७ ॥ तस्मै । प्रतीच्यः। दिशः ॥ । ७ ॥ । वार्षिक मास गोप्तारावेंकुर्वन् वैरूपं च वैराजं चनुष्ठातारौ ४ ॥ ॥ धार्मिकौ । मासँौ । गोप्ती । अंकुर्वन् । यैरूपम् । च । वैराजम् । च ।e ॥ ८ ॥ १ A B C; P¥J भचक्रि. २ P दिशिः । ३ All our Ass. Rea} °राषऊँ° wie is not quite inadmissible. The first sentence Day . with गोप्तारौ, ault अकुर्वन् !i:४ begin a many on. See Rw