पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ अथवसाहय वार्षिकावेर्न मासौं प्रतीच्यां दिशो गोपायतो वैरूपं च वैराजं चर्चा तिष्ठतो य एवं वेद ॥ ९ ॥ वार्चिकौ । एनम् । मास । प्रतीच्यः । द्विशः । गोपायतः । वैरूपम् । च । वैराजम् । च ! । ९ ॥ तस्सा उदींच्या दिशः ॥ १० ॥ तस्मै । उदीच्याः । दिशः ॥ १७ ॥ शारदौ मासौ गोप्तारावंकुवेंचयैतं चं नौधसं चानुष्ठातारें ॥ ११ ॥ शरौ । मासौ । गोप्तारौ । अकुर्वन् । श्यैतम् । च । नौधसम् । च ।० ॥ ११ ॥ शारदवेनं मासार बुदच्या द्विशो गोपायतः श्यैतं च नौधसं चात्रं । तिष्ठते य एवं वेद ॥ १२ ॥ शारदौ । एनम् । मासौं । उदीच्याः । दिशः । गोपायतः । श्यैतम् । च । नौधसम् । च १० ।। १२ ।। तस्मै ध्रुवायां द्विशः ॥ १३ ॥ तस्मै । ज़्यायः। विशः ॥ १३ ॥ हैमनौ मासौं गNरावीवेन् भूमेिं चुनिं चांनुष्ठातारौ ॥ १४ ॥ हैमनौ । मासौ । गोप्तारौ । अकुर्वन् । भूर्मिम् । च । अग्निम् । च १० ॥ १४ ॥ हैमुनायैनं मासौ ध्रुवाय शिो गोपायतो भूभिश्चामिश्राढं तिष्ठतो य एवं वेद ॥ १५ ॥ हैमनौ । एनम् । मासौ । ध्रुवायः । विशः । गोपायतः । भूमिः । च । अग्निः । त्र १० ॥ १५ ॥ तस्मां ऊध्र्वायां द्विशः ॥ १६ ॥ तस्मै । ऊध्र्वायः । दिशः ॥ १६ ॥ शैशिरौ मासौ गोप्तारार्वकुर्वनं दिवे चादित्यं चानुष्ठातारै ॥ १७ ॥ शैशिरौ । मासौ । गोप्तारौ। अकुर्वन् । दिवंम् । च । आदित्यम् । च । अनुस्थातारौ ॥ १७ ॥ शैशिरावैनं मासद्य द्शि गपाय शौचत्यिश्री तिष्ठतो य एवं वेद ॥ १४ ॥ २०००- ०=० ० ० ० ० १ Sce note 3 at pagr: 325 ,