पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्ष्रम्यतः दीक्षारुप तपस्तप्यमानान्। क्ष्रमु तपसि खेदे च। अस्माक लटः सत्रादेशः। "शमाम् लप्टानाम् दीर्घः श्यनि" इति दीः । दीक्षाजनितघ्र्मानन्तरम् पचतः उक्तरीत्या वहनौदनपाकम् वुवर्तः तुन्वन्तः सोमाभिषयम् कुर्वतः। सवयग्या एव सोमयागत्वेन रऊप्यते । यजमानात् हे ब्रह्नाओदन त्वम् जानिहि। एनान् यजमानान् स्वर्गम् स्वर्गपावकम् पन्थाम् पन्थानम् मार्गम् अधि रोहय उपरि आरोहय। उत्तमम् उत्क्र्ष्टतमम् नाकम् दुःखसम्स्पर्शरहितम् परमम् सर्वस्य परस्वाद् उपरि देशे वर्तमानम् स्वर्गार्व्यम् यद् व्योपारिन तद् येन पथा यजमानो रोहात् रोहेन आरुढो भवेत्। कथम् भूथ्वेथत्याह। परम् उत्क्रहम् वयः पक्षिरुपम् श्येनात्सकम् यद् अस्नि तद् आपाघ आस्थाय। क्ष्रुषते हि तैतिरीयके। "श्येनो वै नयनाम् ।श्येन एव भूत्वा सुवर्गे लोकम् पतति" इति [तै ़ सम् ़ १़़ ४ ११ १] तम् पन्थानस आरोहयेति पर्वत्रान्वयः॥

                                            { इति } त्रुतीयम् सूक्रम् 

"वखेरध्वर्यो" इति सूक्तस्य व्रह्नौदनसवे "अझे जाय्स्व[११ १] इत्यनेन सह धिनियोगः। तत्र "वभ्रेद्वर्यो" इति ओदनस्योधरि यर्ते कुर्यात्। सूत्रितम् हि "बस्रेर्ध्वर्या"[३१] इदम् भापम् [१२ ३ ४४]दन्युपर्यापानम् करोति" इति [कौ ३ ]॥

" गात्रा" इति पादेन घ्रतेन आदेनम् । "घ्रतेन गात्रा" आ सर्पिः[१२ ३ ४५] इति सर्पिषा विष्यन्दयति" इति [कौ ३] सूत्रात्॥

" पन्थाम्" इति चरमपादम् दतारम् वाचयेत्। "ब्र्म्रे रक्षः" ओदनम् अनुमन्त्रयेत्। "समाचिनुप्व" इत्यनचा आज्यम् जुहुयात् । "अझे मेहि [४ १४ ५] समाचिनुप्व [३६] इत्याज्यम् जुहुयात्" इति हि [ कौ ़ त ४] सूत्रात्॥